SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८५ प्रथमाध्यायस्य द्वितीयः पादः अर्थ :- रुदविदमुषग्रहिस्वपि प्रच्छिभ्यो धातुभ्यः क्त्वा - सनौ प्रत्ययौ किद्वद् भवतः । उदा०-(रुद) क्त्वा - रुदित्वा । सन् - रुरुदिषति । (विद) क्त्वा - विदित्वा । सन्-विविदिशषति । ( मुष) क्त्वा - मुषित्वा । सन्-मुमुषिषति । (ग्रहि ) क्त्वा गृहीत्वा । सन् - जिघृक्षति । (प्रच्छ) क्त्वा पृष्ट्वा । सन्-पिपृच्छिषति । आर्यभाषा - अर्थ - (रुद०) रुद, विद, मुष, ग्रहि, स्वपि और प्रच्छ धातु से परे ( क्त्वा) क्त्वा प्रत्यय ( सन् च ) और सन् प्रत्यय ( कित्) किद्वत् होता है । उदा० - (रुद) क्त्वा । रुदित्वा । रोकर । सन् । रुरुदिषति । रोना चाहता है। (विद) क्त्वा । विदित्वा । जानकर । सन्- विविदिषति । जानना चाहता है। (मुष) क्त्वा । मुषित्वा । चोरी करके । सन्- मुमुषिषति । चोरी करना चाहता है। (ग्रहि) क्त्वा - गृहीत्वा । लेकर । सन्- जिघृक्षति । लेना चाहता है। (प्रच्छ) क्त्वा । पृष्ट्वा । पूछकर । सन्- पिपृच्छिषति । पूछना चाहता है। सिद्धि - (१) रुदित्वा । रुद्+क्त्वा । रुद्+इट्+त्वा । रुद्+इ+त्वा । रुदित्वा + सु । रुदित्वा । यहां 'रुदर् अश्रुविमोचनें' (अदा०प०) धातु से पूर्ववत् 'क्त्वा' प्रत्यय और 'इट्' का आगम होने पर घुगन्तलघूपधस्य चं' (७।३।८६ ) से 'रुद्' धातु को लघूपधगुण प्राप्त होता है, किन्तु क्त्वा' प्रत्यय के कित् होने से 'क्ङिति च' (१1१14) से गुण का निषेध हो जाता है। इसी प्रकार से 'विद ज्ञानें' (अदा०प०) 'मुष स्तेये' (क्रया०प०) धातु सेविदित्वा और मुषित्वा शब्द सिद्ध करें । (२) गृहीत्वा । ग्रह+ क्त्वा । ग्रह+इट्+त्वा । ग्रह+इ+त्वा । गृ अ ह्+इ+त्वा । गृह+ई+त्वा । गृहीत्वा+सु । गृहीत्वा । यहां 'ग्रह उपादाने' (क्र्या०प०) धातु से पूर्ववत् क्त्वा' प्रत्यय और 'इट्' का आगम होने पर 'क्त्वा' प्रत्यय के कित्' होने से 'ग्रह' धातु को 'ग्रहिज्यावपि०' ( अ० ६ /१/१६ ) से सम्प्रसारण होता है। सम्प्रसारणाच्च' (६ |१ | १०८) से 'अ' को पूर्वरूप हो जाता है । 'प्रोऽलिटि दीर्घः' (७ । २ । ३७) से 'इट्' को दीर्घ होता है । इसी प्रकार 'ञिष्वप्ये' (अदा०प०) तथा 'प्रच्छ ज्ञीप्सायाम्' (तु०प०) धातु से सुप्त्वा और पृष्ट्वा शब्द सिद्ध करें । (३) रुरुदिषति । रुद्+सन् । रुद्+रुद्+स। रु+रुद्+इट्+स। रु+रुद्+इ+स। रुरुदिष+लट् । रुरुदिषे+ल् । रुरुदिष+शप्+तिप् । रुरुदष+अ+ति । रुरुदिषति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy