SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७३ प्रथमाध्यायस्य प्रथमः पादः (पञ्चमीतत्पुरुषः)। तस्य कालस्तत्काल:, तत्काल इव कालो यस्य स:-तत्काल:, तस्य तत्कालस्य (बहुव्रीहि:)। अनु०-'स्वं रूपम्' इत्यनुवर्तते। अन्वयः-तपरस्तत्कालस्य स्वं रूपम्। अर्थ:-तपरो वर्णस्तत्कालस्य स्वस्य च रूपस्य ग्राहको भवति । उदा०-'अतो भिस ऐस्'-वृक्षैः । प्लक्षैः । आर्यभाषा-अर्थ-(तपर:) तपर वर्ण (तत्कालस्य) अपने तुल्यकालवाले वर्ण का (सवर्णस्य) और गुणान्तर से युक्त सवर्ण का तथा (स्वम्) अपने(रूपम्) रूप का ग्राहक होता है। उदा०-'अतो भिस ऐस (७।१।९) वृक्षैः । वृक्षों के द्वारा। प्लक्षैः । प्लक्षों के द्वारा। सिद्धि-(१) वृक्षैः । वृक्ष+भिस् । वृक्ष+ऐस् । वृक्षैस् । वृक्षैः । यहां 'अतो भिस ऐस (७।१।९) में 'अ' को तपर करके निर्देश किया गया है कि उससे उत्तर भिस्' प्रत्यय को 'एस्' आदेश हो जाये। अत: उसके तुल्य कालवाले 'अ' से उत्तर ही भिस्' को एस्' आदेश होता है, उससे भिन्न कालवाले 'आ' से उत्तर नहीं, जैसे रमाभिः । विशेष-तपर की व्याख्या वृद्धिरादैच् (१।१।१) के प्रवचन में लिख दी है, वहां देख लेवें। अन्त्येन सहादिग्रहणम् (४) आदिरन्त्येन सहेता।७०। प०वि०-आदि: ११ अन्त्येन ३१ सह अव्ययम्, इता ३१ । अन्ते भवम् अन्त्यम् तेन-अन्त्येन (तद्धितवृत्ति:)। अनु०-स्वं रूपम् इत्यनुवर्तते। अन्वय:-आदिरन्त्येन इता सह स्वं रूपम्। अर्थ:-आदिवर्णोऽन्त्येन इता वर्णेन सह, तन्मध्ये पतितानां स्वस्य च रूपस्य ग्राहको भवति। उदा०-अण् । अक्। अच् । हल्। सुप्। तिङ् । आर्यभाषा-अर्थ-(आदिः) आदिमवर्ण (अन्त्येन) अन्तिम (इता) इत् संज्ञावाले वर्ण के (सह) साथ ग्रहण किया जाता हुआ उसके मध्य में पतित वर्गों का तथा (स्वम्) अपने (रूपम्) रूप का भी ग्राहक होता है। उदा०-अण् । अक्। अच् । हल्। सुप्। तिङ् । इत्यादि। सिद्धि-(१) अण् । यह 'अ इ उ ण्’ सूत्र में प्रत्याहार है 'अण्' कहने से अ, इ, उ, वर्णों का ग्रहण किया जाता है। इसी प्रकार अक्, अच् और हल् को समझ लेवें। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy