SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६८ प्रत्ययलक्षणप्रतिषेधः पाणिनीय-अष्टाध्यायी-प्रवचनम् (४) न लुमताऽङ्गस्य । ६३ । (६२) प०वि० - न अव्ययपदम् । लुमता ३ । १ अङ्गस्य ६ ।१ । लु अस्मिन्नस्तीति लुमान् तेन लुमता ( तद्धितवृत्ति: ) । अनु० - प्रत्ययलोपे प्रत्ययलक्षणम्, इत्यनुवर्तते । अन्वयः - लुमता प्रत्ययलोपेऽङ्गस्य प्रत्ययलक्षणं न । अर्थ::- लुमता भवति । शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं कार्यं न उदा०- ( लुक् ) मृष्ट: । ( श्लुः) जुहुत: । ( लुप् ) गर्गाः । आर्यभाषा - अर्थ - (लुमता) लुमान् । लुक, श्लु और लुप् के द्वारा (प्रत्ययलोपे) प्रत्यय का लोप हो जाने पर (अङ्ग्ङ्गस्य ) जो अङ्ग है उसको ( प्रत्ययलक्षणम् ) प्रत्ययहेतुक कार्य (न) नहीं होता है। उदा०- (लुक्) मृष्ट: । वे दोनों शुद्ध करते हैं । (श्लु) जुहुत: । वे दोनों होम करते हैं। (लुप्) पञ्चालाः । पंचाल जनपद के निवासी । सिद्धि - (१) लुक् । (मृष्टः) मृज्+लट् । मज्+तस् । मृज्+शप्+तस् । मृज्+अ+तस् । मृज्+०+तस्। मृष्+तस् । मृष्+टस् । मृष्टः । यहां 'मृजूष शुद्धौं' (अदा०प०) धातु से 'अदिप्रभृतिभ्यः शप:' ( २/४ /७२ ) से शप् का लुक् हो जाने पर, प्रत्यक्ष 'मृजेर्वृद्धि:' ( ७।२।११४) से अङ्ग को वृद्धि नहीं होती है। (२) श्लु । ( जुहुत:) हु+लट् । हु+तस् । हु+शप्+तस् । हु+अ+तस् । हु+0+तस् । हु+हु+तस्। झु+हु+तस् । जु+हु+तस् । जुहुतः । यहां हु दानादनयो:, आदाने चेत्येके' (जु०प०) धातु से 'जुहोत्यादिभ्यः श्लुः' (२/४/७५) से शप् का श्लु हो जाने पर, प्रत्यय लक्षण कार्य 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से अङ्ग को गुण नहीं होता है । (३) लुप् । (पञ्चालाः ) पञ्चाला+अण्+तस् । पञ्चाल+अ+अस्। पञ्चाल+०+अस् । पञ्चालाः । पञ्चालानां जनपदो निवासः पञ्चालाः । यहां 'तस्य निवास:' (४/२/६८) से 'अण्' प्रत्यय और उसका 'जनपदे लुप्' (४।१।८१) से लुप् हो जाने पर 'तद्धितेष्वचामादे:' ( ७ । २ । ११७) से प्राप्त प्रत्यय लक्षण कार्य आदि वृद्धि नहीं होती है। टि-संज्ञा Jain Education International (१) अचोऽन्त्यादि टि । ६३ । प०वि०-अच: ६ । १ अन्त्यादि १ । १ टि १ । १ । सo - अन्ते भवोऽन्त्यः । अन्त्य आदिर्यस्य तद् अन्त्यादि (बहुव्रीहि ; ) For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy