SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [कुलाः ] कुलेऽर्हतीति कुलाहः ॥छ|| धनु- र्दण्ड-त्सरु-लाङ्गला - ऽङ्कुशष्टि- यष्टि- शक्ति - तोमर - घटाद् ग्रहः || ५|११९२ ॥ [ धनुर्दण्डत्सरुलाङ्गलाऽङ्कुशष्टियष्टिशक्तितोमरघटात् ] धनुश्च दण्डश्च त्सरुश्च लाङ्गलं च अङ्कुशश्च ऋष्टिश्च यष्टिश्च शक्तिश्च 5 तोमरश्च घटश्च = धनुर्दण्डत्सरुलाङ्गलाऽङ्कुशष्टियष्टिशक्तितोमरघटम्, तस्मात् । [ ग्रहः ] ग्रह पञ्चमी ङसि । [ धनुर्ग्रहः ] धनुस् ' ग्रही‍ उपादाने' (१५१७) ग्रह । धनुर्गृह्णातीति । [ दण्डग्रहः] दण्डं गृह्णातीति । [ त्सरुग्रहः ] त्सरुं खङ्गं मुष्टिं गृह्णातीति । [ लाङ्गलग्रहः ] लाङ्गलं गृह्णाति । [ अङ्कुशग्रहः ] अङ्कुशं गृह्णाति । [ ऋष्टिग्रहः ] ऋष्टिं खङ्गं गृह्णाति । [ यष्टिग्रहः ] यष्टिं गृह्णाति । [ शक्तिग्रहः ] शक्ति गृह्णाति । [ तोमरग्रहः ] तोमरं गृह्णाति । [ घटग्रहः ] घटं गृह्णाति । सर्वत्र अनेन अच्प्र० अ । [ धनुर्ग्राहः ] धनुर्गृह्णाति । मतान्तरे 'कर्मणोऽण्' (५/१/७२ ) अणूप्र० अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [ दण्डग्राहः] दण्डं गृह्णाति । मतान्तरे 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० → अ । 'ञ्णिति' (४/३/५०) उपान्त्यवृद्धिः आ ॥छ । [ सूत्रात्] सूत्र पञ्चमी ङसि । [ धारणे ] धारण सप्तमी ङि । ६५ सूत्राद् Jain Education International धारणे || ५|१|९३ ॥ सूत्रं कर्पासादिमयं लक्षणसूत्रं वाऽविशेषेण गृह्यते । [ सूत्रग्रहः प्राज्ञः सूत्रधारो वा ] सूत्रं गृह्णाति । अनेन अच्प्र० अ । प्रज्ञा अस्याऽस्तीति । प्रज्ञा-श्रद्धा-अर्चावृत्तेर्ण: (७/२/३३) प्र० अ । 'वृद्धिः स्वरेष्वादेर्ज्जिति तद्धिते' आलुक् । सूत्रधारो वा, सूत्रमुपादाय ग्राह्य ( धारय) तीत्यर्थः । (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) 5 इदमुदाहरणं बृहद्वृत्तौ नास्ति । P.5 तोमरं च । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy