SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [शशघ्नी पक्षिजाति: ] शशं हन्तीति । अनेन टक्प्र० अ । 'गम-हन-जन-खन-घस: ० ' ( ४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । 'अणञेयेकण्० ' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक्, पक्षिजातिः । [ गोघ्नः पातकी ] गां हन्तीति । अनेन टक्प्र० अ । 'गम-हन-जन-खन - घस: ० ' ( ४।२।४४) अलुक् । 'हो ह्नो घ्नः ' (२|१|११२) घ्न०, पातकी । बहुलाधिकारात् संप्रदानेऽपि [ गोघ्नोऽतिथिः] गां हन्ति यस्मै आगताय दातुं सः = गोघ्नोऽतिथिः । अनेन टक्प्र० अ । 'गम-हन-जनखन-घस: ० ' ( ४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । अत्र पूर्वत्र च चित्तवदर्थ आरम्भः || || हस्ति-बाहु-कपाटाच्छक्तौ ॥ ५११८६ | [ हस्तिबाहुकपाटात् ] हस्ती च + बाहुश्चकपाटश्च = हस्तिबाहुकपाटम्, तस्मात् । [शक्तौ ] शक्ति सप्तमी ङि । चित्तवदर्थ आरम्भः । ६३ [ हस्तिघ्नो मनुष्यः ] हस्तिन् 'हनंक् हिंसा-गत्योः ' (११००) हन् । हस्तिनं हन्तुं शक्तः = हस्तिनो मनुष्यः । अनेन अ । 'गम-हन-जन-खन-घस: ० ' ( ४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । टक्प्र० [ बाहुघ्नो मल्लः ] बाहुं हन्तुं शक्तः । अनेन टक्प्र० अ । 'गम हन जन-खन-घस: ० ' ( ४।२।४४) अलुक् । 'हनो नो घ्नः ' (२|१|११२) घ्न० । [ कपाटघ्नश्चौरः ] कपाटं हन्तुं शक्तः = कपाटघ्नश्चौरः । अनेन टक्प्र० (४।२।४४) अलुक् । 'हनो नो घ्नः ' (२|१|११२) घ्न० । [ हस्तिघातो रसदः] हस्तिनं विषेण हन्ति = हस्तिघातो रसदः । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'ञ्णिति घात्' (४।३।१००) घात्० । सविषेणेत्यनेन अशक्तिं दर्शयति । यो हि स्वयं हन्तुं हस्तिनमशक्तः स विषादिनोपायेन हन्ति ॥ छ || नगरादगजे || ५|१|८७ ॥ अ । 'गम-हन-जन-खन-घस: ०' [ नगरात् ] नगर पञ्चमी ङसि । [ अगजे ] न गजः = अगजस्तस्मिन् । चित्तवदर्थ आरम्भः । [ नगरघ्नो व्याघ्रः ] नगर 'हनंक् हिंसा - गत्योः' (११००) हन् । नगरं हन्तीति । अनेन टक्प्र० अ । 'गम-हनजन-खन-घसः ०' (४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । व्याघ्र प्रथमा सि । Jain Education International [ नगरघातो हस्ती ] नगरं हन्तीति नगरघातः । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'ञ्णिति घात्' (४।३।१००) घात्० । हस्तिन् प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्यो:' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः ' (२।१।९१) नलुक् ॥छ P. कपाटं च । P. बाहू च । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy