SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥२॥ ३७७ ५।४।२५ ५।४।२५ ५।४।७४ ५।४।१० ک ک दक्षिणेन चेद् याति न शकटं पर्याभवति दक्षिणेन चेद् यायान शकटं पर्याभवेत् दण्डेनाहत्य चौ(चो)रं गोपालको गाः खेटयति दृष्टो मया भवतः पुत्रोऽन्नार्थी चंक्रम्यमाणः, अपरश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यत्, उताऽभोक्ष्यत दृष्टो मया भवतः पुत्रोऽन्नार्थी चंक्रम्यमाणः, अपरश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यत्, अप्यभोक्ष्यत द्विधा कृत्वा काष्ठानि गतः द्विसंध्यमावश्यकं करोतु भवान् द्विसंध्यमावश्यकं कुर्यात् भवान् द्व्यङ्गुले उत्कर्षं गण्डिकाश्छिनत्ति व्यङ्गुले उत्कृष्य गण्डिकाश्छिनत्ति द्व्यङ्गुलेनोत्कर्ष गण्डिकाश्छिनत्ति व्यङ्गुलेनोत्कृष्य गण्डिकाश्छिनत्ति व्यगुलोत्कर्ष गण्डिकाश्छिनत्ति (२) धिग् गर्हामहे, यच्च तत्रभवानस्मानाक्रोक्ष्यत्(२) धिग् गर्हामहे, यच्च तत्रभवानस्मानाक्रोशेत्(२) धिग् गर्हामहे, यच्च तत्रभवान् परिवादमकथयिष्यत्(२) धिग् गर्हामहे, यत्र तत्रभवानस्मानाक्रोक्ष्यत्(२) धिग् गर्हामहे, यत्र तत्रभवानस्मानाक्रोशेत्(२) धिग् गर्हामहे, यत्र तत्रभवान् परिवादमकथयिष्यत्(२) धिग् मिथ्या तत्रभवान् नामाऽदत्तं ग्रहीष्यति धिग् मिथ्या तत्रभवान् नामाऽदत्तं गृह्णीयात् न क्षमे जातु तत्रभवान् सुरां पिबेत्(२) न क्षमे जातु तत्रभवान् सुरामपास्यत् न क्षमे तत्रभवान् नामाऽदत्तं गृह्णीयात् न क्षमे तत्रभवान् नामाऽदत्तं ग्रहीष्यति न क्षमे यच्च तत्रभवानस्मानाक्रोक्ष्यत् न क्षमे यच्च तत्रभवानस्मानाक्रोशेत् न क्षमे यच्च तत्रभवान् परिवादं कथयेत् न क्षमे यच्च तत्रभवान् परिवादमकथयिष्यत् न क्षमे यत्र तत्रभवानस्मानाक्रोक्ष्यत् न क्षमे यत्र तत्रभवानस्मानाक्रोशेत् न क्षमे यत्र तत्रभवान् परिवादं कथयेत् न क्षमे यत्र तत्रभवान् परिवादमकथयिष्यत् न क्षमे यदा तत्रभवान् सुरां पिबेत् न क्षमे यदि तत्रभवान् सुरां पिबेत् ५।४।१० ५।४।८६ ५।४।२८ ५।४।२८ ५।४।७६ ५.४७६ ५.४७६ ५।४।७६ ५.४७६ ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१५ ५।४।१५ ५।४।१७ ५।४।१७ ५।४।१५ ५।४।१५ ५।४।१८ ५।४।१८ ک ५।४।१८ ک ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१८ ५।४।१७ ک ک ک ५।४।१७ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy