SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । किन्नु खलु भो ! व्याकरणमध्ययै किमकार्षीः कटं चैत्र !? न करोमि भोः ! किमकार्षीः कटं चैत्र ! ? न कुर्वन्तं पश्य माम् किमकार्षीः कटं चैत्र ! ? न कुर्वाणं पश्य माम् किमकार्षीः कटं चैत्र ! ? ननु करोमि भोः ! किमकार्षीः कटं चैत्र ! ? ननु कुर्वन्त मां पश्य किमकार्षीः कटं चैत्र ! ? ननु कुर्वाणं मां पश्य किमकार्षीः कटं चैत्र !? नाकार्षम् । किमवोचः किञ्चिच्चैत्र ! ? ननु ब्रुवाणं मां पश्य किमवोचः किञ्चिच्चैत्र ! ? ननु ब्रवीमि भोः ! किमवोचः किञ्चिच्चैत्र ! ? ननु ब्रुवन्तं मां पश्य को नाम यस्मै तत्रभवाननृतं ब्रूयात् ? को नाम यस्मै तत्रभवाननृतं वक्ष्यति ? खड्गेन प्रहारं शत्रून् विजयते गौरिवाकृतनीसारः प्रायेण शिशिरे कृशः चन्दनेनानुलिप्य जिनं पूजयन्ति चित्रं बधिरो नाम व्याकरणं श्रोष्यति चित्रं मूको नाम धर्म कथयिष्यति चित्रं यच्च तत्रभवानकल्प्यं सेवेत(२) चित्रं यच्च तत्रभवानकल्प्यमसेविष्यत चित्रं यत्र तत्रभवानकल्प्यं सेवेत(२) चित्रं यत्र तत्रभवानकल्प्यमसेविष्यत चित्रमन्धो नाम पर्वतमारोक्ष्यति चित्रमपि शिरसा पर्वतं भिन्द्यात् चोरं कृत्वा हेतुभिः कथयति जल्पिष्यन्ते ज्ञास्यन्ते पण्डिताः जातु तत्रभवान् भूतानि हिनस्ति ? धिग् गर्हामहे तत्त्वज्ञानं नः प्रसीदन्तु, गुरुपादाः तत्त्वज्ञानं नः प्रसीदेयुः, गुरुपादाः तेन संगतमार्येण रामाजर्यं कुरु द्रुतम् दक्षिणेन चेदयासीन्न शकटं पर्याभूत् दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् ५।४।२८ ५।२।१८ ५।२।१८ ५।२।१८ ५।२।१७ ५।२।१७ ५।२।१७ ५।२।१८ ५।२।१७ ५।२।१७ ५।२।१७ ५।४।१४ ५।४।१४ ५।४७४ ५।३।२० ५।४।७४ ५।४।२० ५।४।२० ५।४।१९ ५।४।१९ ५।४।१९ ५।४।१९ ५।४।२० ५।४।२२ ५।४।५२ ५२।२० ५।४।१२ ५।४।२८ ५।४।२८ ५।१५ ५।४।२५ ५।४।२५ ५।४।९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy