SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ अंशहरो दायादः अः अकरणिस्ते वृषल ! भूयात् अकरोत् अकर्ता कटस्य चैत्रः अकारी धर्मस्य बालातपः अकार्षीत् अकृतकारं करोति अकृतिस्तस्य पटस्य अक्तिः अक्षद्यूः अक्षाणां ग्लहः अक्षिणी निकाणं हसति अक्षिणी निमील्य हसति अक्षिनिकाणं हसति अगच्छाम घोषान् अगमनिस्ते वृषल ! भूयात् माम घोषान् अगात् अगारगः वृक्षः पर्वत अगो वृषलः शीतेन अग्निकुण्डस्योपासनं सुखम् अग्निचायः अग्निचित् अग्निचित्या अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥ १ ॥ ५ । १ । १४० अत्ययी ५।१।१४७ अत्यायः ५।१।१४० अदद्ग्रङ् ५।१।९२ अदूरगः ५ । १ । ११८ अद्मरः ५।१।७६ अद्य श्वो वा गमिष्यति ५।१।१७१ अद्य ह्यो वाऽभुक्ष्महि ५।३।११७ अधरिष्यथाः अग्निभूतिः अग्निष्टोमयाजी अग्रगः अग्रणीः Jain Education International ५1१1९५ ५ । १ । १७१ ५।३ । ११७ ५।२।७ अङ्कुशग्रहः अङ्गमेजयः ५११५३ ५।१।५३ अङ्गुलित्रम् ५।२।४ ५।४।६१ अग्रतःसरः अग्रेगावा अग्रेसर: ५ । ३ । ११७ ५।३ । १०६ ५ । १ । १४८ ५।३।३१ ५ १४ १७९ ५ । ४ । ४६ ५।४।७९ ५।२।५ ५।३।११७ अजः अजननिस्ते वृषल । भूयात् अजयत् सिद्धः सौराष्ट्रान् अजयद् गर्ता हूणान् अजरः पटः अजरिता कम्बलः अजर्वमार्यसंगतम् अजस्रं श्रवणम् अजखा प्रवृत्तिः अजाय संगतेन अजीवनिस्ते वृषल । भूयात् ५/२/५ अटाटा ५।२।३ अटाट्या (२) अट्या अण्डसूः अतिक्रम्य नदीं पर्वतः ५।१।१३१ ५ । १ । १३१ ५।१।१३१ ५ । ३ । १२५ अतिचारी ५ । १ । १६४ अतिथिवेदं भोजयति ५ । १ । १६४ अतिथिवेदं भोजयति अतिशयितं शिष्येण ५ । १ । ३७ ५।१।७१ ५।१२।१५८ अतिशयितो गुरुः शिष्येण अतिशयितो गुरु शिष्यः ५।१।१३१ अतीसारो व्याधिः ५।१।१४८ अत्यन्तगः ५।२।७३ ५/३१५ ५/२/५ ५/४/२५ ५।३।१२९ ५।१।१७१ ५।१।४० ५।२।२५ ५।२।२० ५।२।७९ अधीष्टिः ५ ।३ ।११३ ५।२।७९ अधीष्वाऽधीष्वेत्येवायमधिजगे ५।४।४२ ५/११५ अधीष्वाधीष्वेत्येवायमधीताम् ५।४।४२ ५ । ३ । ११७ अधीष्वाऽधीष्वेत्येवायमधीयीत ५।४।४२ ५ । ३ । १०३ अधीष्वाधीष्वेत्येवायमध्यगीष्ट ५ ।४ ।४२ ५ । ३ । १०३ अधीष्वाऽधीष्वेत्येवायमध्येता ५।४।४२ अधीष्वाऽधीष्वेत्येवायमध्येषीष्ट ५।४।४२ अधीष्वाऽधीष्वेत्येवायमध्येष्यते ५ |४ |४२ अधीष्वाधीष्वेत्येवायमध्यैत ५ । ३ । ९७ ५ । १ । १४८ ५।४।४५ ५।२।६२ अधीष्वाधीष्वेत्येवायमधीते ५।१।१३ अध्यवस्यति भोक्तुम् ५/४/५४ अध्यायः (२) ५।२८ | अधिकरणम् ५।२।५ अधिजः ५।१।५ अधीत्यः ५।१।५ अधीयन् द्रुमपुष्पीयम् ५।१।५ अधीयानः ५।१।९ अध्याय: ५१११९ अध्येयम् ५१११९ अध्येषणा ५।३।१७ अध्वगः ५ । १ । १३१ | अनग्नङ्करणः पटः ५।२।७२ ५।१।६४ ५ । १ । १४८ ५ ।१ ।१३१ For Private & Personal Use Only ५।४।४२ ५।४।४२ ५।४।९० ५।३।१९ ५।३।१३४ ५।१।४० ५।३।११३ ५ ।१ ।१३१ ५।१।१२९ www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy