SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ [ व्याहृतं कोकी( कि ) लस्य ] 'हंग् हरणे' (८८५) हृ, वि- आङ्पूर्व० । व्याहरणं = व्याहृतम् । अनेन क्तप्रत । [ गतं मतङ्गजस्य ] अम (२९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५ ) - 'गम्लृ गतौ' (३९६) गम् । गमनं = गतम् । अनेन क्तप्रत । 'यमि-रमि-नमि गमि हनि-मनि-वनति - तनादेर्धुटि क्ङिति' (४/२/५५) मलुक् । प्र० सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् । [हसः, हास: ] हसनं = हसः । 'नवा एवम्-हास: । 'भावा- ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० [ अनट् ] अनट् प्रथमा सि । पृथग्योग उत्तरार्थः । [ गमनम् ] अम (३९२) - द्रम (३९३) गमनम् । अनेन अनट्प्र० अन । सि अम् । क्वण-यम- हस-स्वनः' (५।३।४८) विकल्पेन अल्प्र० अ । अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ |छ । अनट् ॥ ५।३।१२४ ॥ हम्म (३९४) - मीमृ (३९५) 'गम्लं गतौ' (३९६) गम् । गम्यते यत्कर्मस्पर्शात् कर्त्रङ्गसुखं ततः ॥ ५|३ | १२५ ॥ [ यत्कर्मस्पर्शात् ] यच्च तत् कर्म च = यत्कर्म, तस्य स्पर्शः = यत्कर्मस्पर्शस्तस्मात् । [ कर्त्रङ्गसुखम् ] कर्तुरङ्गसुखं = कर्त्रङ्गसुखम् । प्रथमा सि । २५९ [ भोजनम् ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भुज्यते = भोजनम् । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । सि अम् । [ वचनम् ] 'वचंक् भाषणे' (१०९६) वच् । उच्यते = वचनम् । अनेन अनट्प्र० [हसनं छात्रस्य ] 'हसे हसने' (५४५) हस् । हस्यते = हसनम् । अनेन अनट्प्र० टकार उत्तरत्र ड्यर्थः ॥छ । Jain Education International अन । सि-अम् । अन । सि-अम् । = [ ततः] तद् । तस्मात् = ततः । 'किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित्तस्' (७२।८९) पित्तस्प्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । येन कर्मणा संस्पृश्यमानस्य कर्तुरङ्गस्य शरीरस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः क्लीबे भावेऽनट् स्यात् । पूर्वेणैव प्रत्ययेनैव सिद्धे नित्यसमासार्थं वचनम्, प्रक्रियार्थं प्रविभागो दृश्यते, अस्वपदविग्रहो वा । [ पयःपानं सुखम् ] पयसः पीतिः = पयःपानम् । अनेन अनट्प्र० अन । सुख सि-अम् । [ओदनभोजनं सुखम् ] ओदनस्य भुक्तिः = ओदनभोजनम् । अनेन अनट्प्र० अन । सुख सि-अम् । अपादानादिस्पर्शे मा भूत् For Private Personal Use Only [ तूलिकाया उत्थानं सुखम् ] तूलिका पञ्चमी ङसि । उत्-स्था । उत्थीयते = उत्थानम् । 'अनट्' (५|३|१२४) अनट्प्र० अन । 'समानानां तेन दीर्घः' ( १ २ १ ) दीर्घः । 'उद: स्था-स्तम्भः सः ' (१।३।४४) सलुक्, सुखम् । वाक्यमेव न समासो लक्षणाभावात् । 5 इदमुदाहरणं बृहद्वृत्तौ नास्ति । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy