SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३६ [वा ] वा प्रथमा सि । = [क्रिया, कृत्या, कृति: ] 'डुकृंग् करणे' (८८८) कृ । करणं क्रिया । अनेन शप्र० अ । 'क्यः शिति' (३।४।७०) क्यप्र० य । 'रिः श - क्या ऽऽशीर्ये' (४।३।११०) ऋकारस्य रिः । यद्वा क्रियतेऽस्या इति क्रिया । अनेन शप्र० । शस्य अपादाने विधानात् क्यो न भवति । 'रिः श- क्या - ऽऽशीर्ये' (४।३।११० ) रिः । 'संयोगात् ' (२|१|५२) इय् । 'आत्' (२|४|१८) आप्प्र० → आ द्वितीयपरि: करणं = कृत्या । अनेन च शब्दात् क्यप्प्र०य । 'ह्रस्वस्य' ० (४|४|११३) तोऽन्तः । पक्षे - कृतिः । करणं वाक्यम् । 'स्त्रियां क्तिः' (५/३/९१) क्तिप्रति । क्रियेति यदा भाव - कर्मणोः शस्तदा मध्ये क्यः, यदात्वपादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥छ।। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । मृगयेच्छा - याच्ञा - तृष्णा - कृपा - भा-श्रद्धा- अन्तर्धा ॥५|३|१०१ ॥ [ मृगयेच्छायाच्ञातृष्णाकृपाभा श्रद्धाअन्तर्धा ] मृगया च इच्छा च याच्ञा च तृष्णा च कृपा च भाच श्रद्धा अन्तर्धा च = मृगयेच्छायाच्ञातृष्णाकृपाभाश्रद्धाअन्तर्धा तत्रेच्छा भाव एव, शेषास्तु भावाऽकर्त्रीः । [ मृगया ] 'मृगणि अन्वेषणे' (१९३०) मृग । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अतः ' ( ४३८२ ) अलुक् । मृगणं - मृग्यन्तेऽस्यामीति मृगया । अनेन शप्र० शव् च । क्यापवादो निपात्यते । 'नामिनो' ० (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'आत्' (२|४|१८) आपूप्र० आ । [ इच्छा ] 'इषत् इच्छायाम् ' (१४१९) इष् । एषणं = इच्छा । अनेन शप्र० क्याभावश्च निपात्यते । 'गमिषद्यमश्छः' (४।२।१०६) ष० छ० । 'स्वरेभ्यः' (१।३।३०) द्विः । 'अघोषे ' ० ( १।३।५०) छ० च० । 'आत्' (२|४|१८) आप्प्र० आ । याचि - तृष्योर्न - नङौ निपात्येते । [ याच्ञा ] ‘डुयाचृग् याच्ञायाम्' (८९१) याच् । याचनं = याच्ञा । अनेन नप्र० - निपात्यते । 'तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे च - टवर्गी' (१।३।६०) न० ञ० । 'आत्' (२।४।१८) आप्प्र० आ । [ तृष्णा ] 'ञितृषच् पिपासायाम् ' (१२१२) तृष् । तर्षणं = तृष्णा । अनेन नङ्प्र० (२।३।६३ ) णत्वम् । 'आत्' (२।४।१८) आप्प्र० आ । [कृपा ] 'क्रपि कृपायाम् ' (१००९) क्रप् । कृ(क्र)पणं निपात्यते । 'आत्' (२|४|१८) आप्प्र० आ । = कृपा । अनेन अप्र० अ Jain Education International [ अन्तर्धा ] 'डुधांग्क् धारणे च' (१९३९) धा, अन्तर्पूर्व० । अन्तर्धानं 'इडेत् - पुसि' ० (४।३।९४) आलुक् । 'आत्' (२|४|१८) आप्प्र० आ । यदसिद्धं तदेवं निपातनादेव सिद्धम् ॥छ || निपात्यते । 'र- षृवर्णान्नो ण' ० [भा ] 'भांक् दीप्तौं' (१०६१) भा । भानं = भा । अनेन अप्र० अ । 'इडेत् पुसि ' ० (४।३।९४) आलुक् । 'आत्' (२|४|१८) आप्प्र० आ । [ श्रद्धा ] 'डुधांग्क् धारणे च' (१९३९) धा, श्रत्पूर्व० । श्रद्धानं = श्रद्धा । अनेन अप्र० अ । 'इडेत् - पुसि' ० (४।३।९४) आलुक् । 'आत्' (२|४|१८) आप्प्र० आ । For Private Personal Use Only - = रेफस्य च ऋकारो अन्तर्धा । अनेन अप्र० अ । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy