SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ [ हेतिः ] 'हिंट् गति-वृद्धयो:' (१२९५ ) हि । 'हनंक् हिंसा - गत्योः ' (११००) हन् । हीयते - हन्यते वा = हेतिः । अनेन क्तिप्र०- गुणे-हन्तेर्वाऽन्त्यस्वरादेत्वे निपात्यते । [ यूतिः ] 'युक् मिश्रणे' (१०८०) यु । यवनं यूतिः । अनेन क्तिप्र० दीर्घत्वं च निपात्यते । [ जूतिः ] 'जुं गतौ' (१९९०) जु इति सौत्रो धातुः । जवनं = जूतिः । अनेन क्तिप्र० [ज्ञप्ति: ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानन्तं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० ( ३।४।२०) णिग्प्र० । अर्त्ति - री - व्लीह्री' ० ० (४।२।२१) पोऽन्तः । ' मारण - तोषण - निशाने ज्ञश्च' (४/२/३०) ह्रस्वः । ज्ञपनं = ज्ञप्तिः । अनेन क्तिप्र० निपात्यते । [ कीर्त्तना ] कीर्त्तनं = कीर्त्तना । मतान्तरे 'णि वेत्त्यास '० (५|३|१११) अनप्र० णिच्लुक् । 'आत्' (२|४|१८) आप्प्र० आ छा गा-पा-पचो भावे ॥५।३।९५ ॥ [ गापापच: ] गाश्च पाश्च पच्च = गापापच्, तस्मात् । [ भावे ] भाव सप्तमी ङि । = [ कीर्तिः ] 'कृतण् संशब्दने' (१६४९) कृत् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'कृतः कीर्त्तिः ' ( ४|४|१२२) कीर्त्त० । कीर्त्तनं = कीर्त्तिः । अनेन निपात्यते । आभ्यां ण्यन्तलक्षणोऽनो न भवति । [ संगीति:] संगानं पा इति गा - पचिसाहचर्यात् पिबतेर्ग्रहणम् । च० क० । - [प्रपीतिः ] 'पां पाने' (२) पा, प्रपूर्व० । प्रपानं आ० ई० । [ संपीतिः ] संपानं संपीतिः । अनेन क्तिप्र० [ पक्तिः ] 'डुपचष् पाके' (८९२) पच् । पचनं [प्रगीतिः ] कैं (३६) 'गैं शब्दे' (३७) गै, प्रपूर्व० । 'आत् सन्ध्यक्षरस्य' (४।२।१) प्रगा । प्रगानं = प्रगीतिः । अनेन क्तिप्र० →ति । 'ईर्व्यञ्जनेऽयपि (४।३।९७) आ० ई० । = Jain Education International = संगीतिः । अनेन क्तिप्रति । 'ईर्व्यञ्जनेऽयपि (४।३।९७) आ० ई० । = - → = - [ प्रपक्तिः ] प्रपचनं = प्रपक्तिः । अनेन क्तिप्र० भावग्रहणमर्थान्तरनिरासार्थम् । बाधकस्याङोऽपवादः ॥छ । २३३ दीर्घत्वं च निपात्यते । | 'णेरनिटि' (४|३|८२) प्रपीतिः । अनेन क्तिप्रति । 'ईर्व्यञ्जनेऽयपि (४।३।९७) For Private Personal Use Only ति । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० ई० । पक्तिः । अनेन क्तिप्र० ति । 'च-ज: क- गम्' (२२११८६) ति । 'चजः क- गम्' (२|१|८६) च० क० । स्थो वा ॥५॥३॥९६ ॥ [स्थ: ] स्था पञ्चमी ङसि । 'लुगाऽऽतोऽनाप: ' (२|१|१०७) आलुक् । [वा ] वा प्रथमा सि । [ प्रस्थितिः ] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । षः सौऽष्ट्यै' ० (२२३।९८) स्था । 'निमित्ताभावे ' ० ( न्या० सं० वक्ष० (१) सूत्र (२९)) स्था, प्रपूर्व० । प्रस्थानं प्रस्थितिः । अनेन क्तिप्रति । 'दो-सो-मा-स्थ इः' (४|४|११) आ० → इ० । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy