________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ प्रघातोऽन्यः ] प्रहणनं = प्रघातः । 'भावा ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ । ञ्णिति घात्' (४।३।१००) घात्
आदेशः ॥छ ।
२०६
निघोद्ध-संघोद्धनाऽपघनोपघ्नं निमित- प्रशस्त-गणा-ऽत्याधाना -ऽङ्ग - ऽऽसन्नम् ॥५३॥३६ 11
[ निघोद्धसंघोद्धनाऽपघनोपघ्नम् ] निघश्च उदूषश्च संघश्च उद्घनश्च अपघनश्च उपघ्नं च = निघोद्धसंघोद्धनाऽपघनोपघ्नम् ।
[ निमितप्रशस्तगणाऽत्याधानाऽङ्गाऽऽसन्नम् ] निमितश्च प्रशस्तश्च गणश्च अत्याधानश्च अङ्गश्च आसन्नं च = निमितप्रशस्तगणाऽत्याधानाऽङ्गाऽऽसन्नम् ।
समन्ततो मितं - तुल्यमविशेषेण वा मितं परिच्छिन्नं = निमितम्, तुल्यारोहपरिणाहमित्यर्थः ।
[ निघा वृक्षाः, निघाः शालयः, निघा बृहतिका ] निर्विशेषं अनेन अल्प्र० निघश्च निपात्यते । एवम् निघाः शालयः -
-
-
[ ताम्रोद्धनः ] ताम्रस्य उद्घनः = [ लोहोद्धनः ] लोहस्य उद्घनः = [ उद्घातोऽन्यः ] उत्-ऊर्ध्वं हन्यते = (४।३।१००) घात्० ।
Jain Education International
निश्चयेन वा हन्यन्ते बृहतिका वा ।
[ निघातोऽन्यः ] नितरां हन्यते = निघातोऽन्यः । ' भावा - ऽकर्त्रीः' (५।३।१८) घञ्प्र० अ । 'ञ्णिति' घात्' (४।३।१००) घात् ० ।
[ उद्घः प्रशस्तः ] उत्कर्षेण हन्यते -ज्ञायत इति उद्घः प्रशस्तः ।
[ उद्घातोऽन्यः ] उत्हन्यते = उद्घातोऽन्यः । 'भावा - ऽकर्त्रीः' (५/३/१८) घञ्प्र० अ । 'ञ्णिति' घात्' (४।३।१००) घात्० ।
गण: प्राणिसमूह: -[ संघ: ] संहननं -संहतिर्वा संघः । अनेन अल्प्र० संघ आदेशो निपातः ।
[ अन्यत्र संघात: ] अन्यत्र संहननं = संघातः । 'भावा - ऽकर्त्री' (५।३।१८) घञ्प्र० । 'णिति घात्' (४|३|१००) घात् । अत्याधीयन्ते छेदनार्थं कुट्टनार्थं च काष्ठादीनि यत्र तदत्याधानम् ।
[ उद्घन: ] उत्-प्राबल्येन हन्यतेऽनेन (अस्मिन् ) इति उद्घनः । अनेन अल्प्र०
[ काष्ठोद्धन: ] काष्ठस्य उद्घनः =
काष्ठोद्धनः ।
-
-
ज्ञायन्ते = निघा वृक्षाः ।
अङ्गं शरीरावयवः - [ अपघनोऽङ्गम् ] अपहन्यतेऽनेनेति अपघनोऽङ्गम् । अनेन अल्प्र० [ अपघातोऽन्यः ] अपहन्यतेऽपघातोऽन्यः । 'भावा - ऽकर्त्रीः ' ( ५/३/१८) घञ्प्र० (४।३।१००) घात् ।
[ उपघ्न आसन्नः ] उपहन्यते
[ गुरूपघ्नः ] गुरूणामुपघ्नः = गुरूपघ्नः ।
[ ग्रामोपघ्नः ] ग्रामस्य उपघ्नः = ग्रामोपघ्नः ।
ताम्रन: ।
लोहोनः ।
उद्घातोऽन्यः । 'भावा - ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ । 'ञ्णिति' घात्'
उद्घन आदेशश्च ।
For Private Personal Use Only
- अपघन आदेशश्च ।
→ अ । 'ञ्णिति घात्'
समीप इति ज्ञायते = उपघ्न आसन्नः । अनेन अल्प्र० - उपघ्न आदेशश्च ।
www.jainelibrary.org