SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [अतृः] अतृ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [जरन्] 'जृष् जरसि' (११४५) जू । 'जीर्यति स्म = जरन् । अनेन अतृप्र० → अत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१९८९) तलोपः । [जरती] ] । जीर्यति स्म । अनेन अतृप्र० → अत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अधातूदृदितः' (२४।२) ङी । [जीर्णः] ज । जीर्यति स्म = जीर्णः । 'श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जु-भजेः क्तः' (५।१।९) क्तप्र० → त । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'ऋतां क्ङितीर्' (४|४|११६) इर् । 'भ्वादेर्नामिनो दी? ोर्व्यञ्जने' (२।१।६३) दीर्घः । [जीर्णवान्] » । जीर्यति स्म = जीर्णवान् । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'भ्वादे मिनो०' (२।१६३) दीर्घः । ऋकारो दीर्घत्वप्रतिषेधार्थः ॥छ।। क्त-क्तवतू ।। ५।१।१७४ ॥ [क्तक्तवतू] क्तश्च क्तवतुश्च = क्तक्तवतू । [कृतः] 'डुकंग् करणे' (८८८) कृ । क्रियते स्म = कृतः । अनेन क्तप्र० → त । [कृतवान् ] करोति स्म = कृतवान् । अनेन क्तवतुप्र० → तवत् । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१८९) तलुक् । [प्रकृतः कटं देवदत्तः] प्रक्रियते स्म = प्रकृतः । अनेन क्तप्र० → त ॥छ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां बृहद्वृत्तौ कृतस्य (कृतः) प्रथमः पादः ॥ अगणितपञ्चेषुबलः, पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासनमूर्तिः, श्रीकर्णः कर्ण इव जयति ॥१॥ ॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy