SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९६ [ स्वर्गप्रदः ] स्वर्गाय प्रददाति । अनेन कप्र० अ । 'इडेत् पुसि० ' ( ४|३|९४) आलुक् । [ शास्त्रप्रज्ञः ] शास्त्र 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, प्रपूर्व० । शास्त्रं प्रजानातीति । अनेन कप्र० अ । 'इडेत्-पुसि० ' (४।३।९४) आलुक् । [आगमप्रज्ञः ] आगम 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, प्रपूर्व० । + आगमं प्रजानातीति । अनेन कप्र० → अ । 'इडेत्-पुसि० ' (४।३।९४) आलुक् ॥छ । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ दुहे: ] दुहि पञ्चमी ङसि । [ डुघ: ] डुघ प्रथमा सि । [ कामदुघा ] काम 'दुहींक् क्षरणे' (११२७) दुह् । कामान् दुग्धे - पूरयति ‘डित्यन्त्यस्वरादेः' (२|१|११४) उलोप: । 'आत्' (२।४।१८) आप्प्र० [ घर्मदुधा ] घमार्य दुग्धे = घर्मदुघा । शेषं पूर्ववत् । [ कामधुक् ] कामान् दुग्धे - पूरयति । असरूपत्वात् 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत् (१।१।३७) क्विप्लोपः । प्रथमा सि । 'भ्वादेर्दादेर्घः' (२११८३) ह० घ० । 'ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये' (२|१|७७) दु० धु० । 'धुटस्तृतीयः' (२२१७६) घ०ग० । 'विरामे वा' (१।३।५१) ग० क० । डकारोन्त्यस्वरादिलोपार्थः ॥छा दुः || ५|१|१४५ ॥ - [ भजः ] भज् पञ्चमी ङसि । [विण् ] विण् प्रथमा सि । [ अर्धभाक् ] अर्ध 'भजीं सेवायाम्' (८९५) भज् । अर्धं भजते । [ पादभाक् ] पादं भजते । Jain Education International भजो विण् ||५|१|१४६ ॥ फक श० म० न्या० - [ दूरभाक् ] दूरं भजते । [ प्रभाक् ] प्रकर्षेण भजते । [विभाक् ] विशेषेण भजते । सर्वत्र अनेन विप्र० । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धि: । 'अप्रयोगीत् ' (१|१|३७) विण्लोपः । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से: ' (१।४।४५) सिलुक् । 'च-जः क - गम्' (२११८६) ज०ग० । 'विरामे वा ' (१।३।५१) ग० क० । णकारो वृद्ध्यर्थः, इकार उच्चारणार्थः, वकारो विण्- क्विपोः सारूप्यार्थस्तेनात्र विषये क्विप् न भवति ॥छ । 5 बृहद्वृत्तौ शब्दप्रदः । + श० म० न्या० - आगमेन । शास्त्रेण । आ For Private Personal Use Only कामदुघा । अनेन डुघप्र० उघ । । = www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy