SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ [कषः ] कष पञ्चमी इस कृच्छ्रगहनम्, तस्मिन् । [कृच्छ्रगहने] कृच्छ्रं च गहनं च = दुःखम्- तत्कारणं च, गहनं = दुरवगाहम् । कृच्छ्रं [कष्टं वर्तते ] 'कष हिंसायाम्' (५०७) कष् । कष्यते स्म । कषिष्यतीति कष्टम् । 'कषोऽनिट: ' ( ५।३।३) क्तप्र० → त । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त०ट० । सि-अम् । = कषः कृच्छ्र - गहने ||४|४|६७ ॥ [ कष्टोऽग्निः ] कष । कषिष्यतीति । 'कषोऽनिट: ' ( ५।३।३) क्तप्र० त । तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त०ट० । प्रथमा सि । [कष्टानि वनानि ] कष् । कषिष्यतीति । 'कषोऽनिट: ' ( ५।३।३) क्तप्र० त । ' तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त०ट० । प्रथमा जस् । [कषितं स्वर्णम् ] कष्यते स्म । 'क्त-क्तवतू' (५।१।१७४) प्र० त । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । सि-अम् ।छ। ट० । [घुषेः ] घुषि पञ्चमी इसि । [ अविशब्दे ] 'शर्पा आक्रोशे' (९१६) शप् । शपति = आक्रोशति दुरुच्चारकमिति शब्दः । 'शा- शपि-मनि-कनिभ्यो द:' ( उणा० २३७) दप्र० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) प० अविशब्दस्तस्मिन् । नानाशब्दनं प्रतिज्ञानं वा । ब० । विशब्दनं विशब्दः, न विशब्द: ३०५ घुषेरविशब्दे ||४|४|६८ ॥ [ बलिस्थूले] बली च स्थूलश्च [दृढ: ] दृढ प्रथमा सि । [घुष्टा रज्जुः ] 'घुषृ शब्दे' (४९७) घुष् । घुष्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । 'तवर्गस्य श्चवर्ग०' ( १।३।६० ) त०ट० । 'आत्' (२।४।१८) आपप्र० आ, रज्जुः । संबद्धावयवेत्यर्थः । [घुष्टवान् ] घोषति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । ' तवर्गस्य श्चवर्ग० ' (१।३।६०) त० Jain Education International = [ अवघुषितं वाक्यमाह ] 'घुषण् विशब्दने' (१७५५) घुष् । अत एव विशब्दनप्रतिषेधात् ज्ञाप्यते घुषेर्विशब्दनार्थस्य अनित्यश्चुरादेर्णिजिति, तेनायमपि प्रयोगः, अवपूर्व० । अवघुष्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त । इट् । सि-अम् । नानाशब्दितं प्रतिज्ञातं वा वाक्यं बूत इत्यर्थः ॥छ || बलि-स्थले दृढः ||४ |४१६९ ।। बलिस्थूलम्, तस्मिन् । 'नाम्नो नोऽनहून ' (२।१।९१) नलोपः । [दृढो बली स्थूलो वा] दृह ( ५५६ ) - 'दृहु वृद्धी' (५५७) दृह्, दृह् । 'उदितः स्वरान्नोऽन्तः ' ( ४।४ ।९८) दृन्ह् । दर्हति स्म, दृन्हति स्म वा । 'गत्यर्था ऽकर्मक- पिव-भुजेः' (५।१।११) क्तप्र० त । अनेन इडभावः, तस्य ढत्वम्, धातु For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy