SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ( ४ | ३ | ४) गु० ओ । 'गोहः स्वरे' ( ४।२।४२) ऊ । षत्वम् । जुगूहिषतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् ॥ छ। [स्वार्थे] स्वश्चासावर्थश्च स्वार्थस्तस्मिन् । [ जुगुप्सते] 'गुपि गोपन- कुत्सनयो:' ( ७६३) गुप् । 'गुप्- तिजो० ' ( ३।४।५) सन्प्र० स्वार्थे । सन्-यङश्च' (४।१।३) द्विः । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'उपान्त्ये' ( ४ | ३ | ३४ ) सनः कित्त्वम् । स्वार्थे ||४|४|६० | = [तितिक्षते] 'तिजि क्षमा-निशानयो:' ( ६६७) तिज् । 'गुप्- तिजो गर्हा क्षान्तौ सन्' ( ३।४।५) सन्प्र० । 'सन्-यडञ्च’ (४।१।३) द्विः । ' च-जः क- गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग० क० । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । क षसंयोगे क्ष० । [चिकित्सति ] 'कित निवासे' (२८६) कित् । 'कितः संशय-प्रतीकारे' ( ३।४।६) सन्प्र० । 'सन्-यङञ्च' (४।१।३) द्विः । ‘क-डञ्श्च-ञ्’ (४।१।४६) क० च० । 'उपान्त्ये' ( ४ | ३ | ३४ ) इत्यनेन सनः कित्त्वम्, तस्य फलं गुणो न । [शीशांसते] 'शानी तेजने' (९१५) शान् । 'शान्-दान्-मान्- बधान्निशाना- Sऽर्जव - विचार - वैरूप्ये दीर्घश्चेतः' (३।४।७) सन्प्र० । ‘सन्-यडश्च’ (४।१।३) द्वि: । 'सन्यस्य' (४।१।५९) इ । येन सन् तेनैव दीर्घः, इतश्चापि दीर्घः । वर्त्तते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । [दीदांसते ] 'दानी अवखण्डने ' ( ९१४) दान् । 'शान्- दान् - मान्- बधान्निशाना० (३।४।७) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । ‘सन्यस्य' (४।१।५९) इ । येन सन् तेनैव दीर्घः, इतश्चापि दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । २९९ [मीमांसते ] 'मानि पूजायाम् ' ( ७४९ ) मान् । 'शान् - दान् मान्- बधान्निशाना०' (३।४।७) सन्प्र० । 'सन् - यश्च ' (४।१।३) द्विः । 'सन्यस्य' (४।१।५९) इ । येन सन् तेनैव दीर्घः, इतश्चापि दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [ बीभत्सते] 'बधि बन्धने' ( ७४६ ) बधू । 'शान्-दान् मान्- बधान्निशाना०' (३।४।७) सन्प्र० । 'सन्-यङश्च ' (४।१।३) द्विः । 'सन्यस्य' (४।१।५९) इ । येन सन् तेनैव दीर्घः, इतश्चापि दीर्घः । ' ग ड दबादेश्चतुर्थान्त०' (२।१।७७) ब० → भ० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ध० त० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । P. स्वस्य अर्थः । [पिपठिषति ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । ' सन्यस्य' ( ४।१।५९ ) इ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२|३|१५ ) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः || छ । Jain Education International = [डीयश्व्यैदितः] ऐत् इदनुबन्धो येषां ते [क्तयोः ] क्तश्च क्तवांश्च क्तौ तयोः = = डीय- श्व्यैदितः क्तयोः || ४|४|६१ || ऐदितः, डीयश्च श्विश्च ऐदितश्च डीयश्व्यैदित्, तस्मात् । क्तयोः । ' स्यादावसंख्येयः' (३।१।११९) एकशेषः । षष्ठी ओस् । For Private & Personal Use Only = www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy