SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [डीनः] 'डीच् गतौ' (१२४९) डी । डीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । [डीनवान्] डी । डीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘सूयत्याद्योदितः' (४।२।७०) त० → न० । [उड्डीनः] ‘डीङ्च् गतौ' (१२४९) डी, उत्पूर्व० । उड्डीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२।७०) त० → न० । [उड्डीनवान् उड्डीयते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'सूयत्याद्योदितः' (४।२७०) त० → न० । [शूनः] 'ट्वोश्वि गति-वृद्ध्योः ' (९९७) श्चि । श्वयति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'यजादि-वचेः किति' (४।१७९) य्वृत् इ- व→ उ । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । 'सूयत्याद्योदितः' (४।२७०) त० → न० । [शूनवान् श्चि । श्चयति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'यजादि-वचेः किति' (४।१७९) य्वृत इ-व →उ । 'दीर्घमवोऽन्त्यम्' (४११०३) दीर्घः । 'सूयत्याद्योदितः' (४।२७०) त० → न० । [लग्नः] 'ओलस्जैति वीडे' (१४७०) लस् । लज्जति(ते) स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२।७०) त० → न० । 'संयोगस्यादौ स्लोलुंक्' (२।१।८८) सलुक् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । लग्नवान लस्ज । लज्जति(ते) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'सूयत्याद्योदितः' (४।२७०) त० → न० । 'संयोगस्यादौ स्कोर्लुक्' (२।१।८८) सलुक् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । [उद्विग्नः] 'ओविजैति भय-चलनयोः' (१४६८) विज्, उत्पूर्व० । उद्विजति(ते) स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । 'च-जः क-गम्' (२।१८६) ज० → ग० । [उद्विग्नवान्] विज्, उत्पूर्व० । उद्विजति(ते) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'सूयत्याद्योदितः' (४।२७०) त० → न० । 'च-जः क-गम्' (२1१1८६) ज० → ग० । [यत्तः] 'यतैङ् प्रयत्ने' (७११) यत् । यतते स्म । 'गत्या -ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । [यत्तवान् यत् । यतते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । [त्रस्तः] 'त्रसैच् भये' (११७१) त्रस् । बसते(ति) स्म । 'गत्यर्थाऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त । [त्रस्तवान्] त्रस् । त्रसते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । [दीप्तः] 'दीपैचि दीप्तो' (१२६६) दीप् । दीप्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । दीप्तवान् दीप् । दीप्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । P. म गत्यर्था-ऽकर्मक-पिब-भुजेः (५।१।११) क्तप्र० → त । P. त्रस्यते स्म । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy