SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ठिका । २८० (४।३।४) गु० ए । 'च-जः क-गम्' (२।१।८६) च० → क० । रक्ता] 'रिचूंपी विरेचने' (१४७४) रिच् । रिणक्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२191८६) च० →क० । [रेक्तुम्] रिच् । रेचनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।११८६) च० → क० । [पक्ता] 'डुपचींष् पाके' (८९२) पच् । पचतीति । ‘णक-तृचौ' (५।१।४८) तृप्र० → तृ, श्वस्तनी ता वा । 'चजः क-गम्' (२।१।८६) च० → क० । [पक्तुम्] पच् । पचनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'च-जः क-गम्' (२।१८६) च० → क० । [सेक्ता 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) सिच । सिथतीति । ‘णक-तृचौ' (५।११४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।११८६) च० → क० । [सेक्तुम्] सिच् । सेचनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।१।८६) च० → क० । [मोक्ता] 'मुच्लंती मोक्षणे' (१३२०) मुच् । मुञ्चतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) च० → क० । [मोक्तुम] मुच् । मोचनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) च० → क० । [प्रष्टा] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । पृच्छतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'अनुनासिके च च्छ्-वः शूट्' (४।१।१०८) च्छ् → २० । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वस्च-परिव्राजः शः षः' (२।१८७) श० → ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गी' (११३।६०) त० →ट० । [प्रष्टुम्] प्रछ् । प्रच्छनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'अनुनासिके च च्छ्-वः शुट्' (४।१।१०८) च्छ् → २० । 'यज-सृज-मृज-राज-भ्राज०' (२1१1८७) श० → ष० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ८० । [भ्रष्टा, भा] 'भ्रस्नीत् पाके' (१३१६) भ्रस्ज् । भृज्जतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'संयोगस्याऽऽदौ स्कोर्लुक्' (२।१।८८) सलुक् । 'भृज्जो भर्ज' (४।४।६) “भर्ज''आदेशः । 'यज-सृज-मृज-राजभ्राज-भ्रस्ज०' (२।१८७) श० → ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ट० । [भ्रष्टुम्, भटुंम्] भ्रस्ज् । भर्जनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प० । शेषं पूर्ववत् । .. [मक्ता] 'टुमस्जोत् शुद्धौ' (१३५२) मस्ज् । मज्जतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ‘मस्नेः सः' (४।४।११०) स० → न० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० । 'म्नां धुडवर्गेऽन्त्योऽपदान्ते' (१३३९) न० → ० । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy