________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
२८१
[मतुम्] मस्ज् । मज्जनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'मस्जेः सः' (४।४।११०) स० → न० । 'च-जः क-गम' (२१८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० । 'म्नां धुडवर्गे०' (१।३।३९) न० → ० ।।
[भोक्ता] 'भुजोंत् कौटिल्ये' (१३५१) भुज् । 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुजतीति-भुनक्तीति वा । 'णक-तृचौ' (५।१।४८) तृचप्र० → तृ, श्वस्तनी ता वा । लघोरुपान्त्यस्य' (४।३।४) गु० → ओ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० ।
[भोक्तुम् भुज् । भोजनाय । 'क्रियायां क्रियायां तुम्०' (५।३।१३) तुमप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० ।
[योक्ता] 'युजिच् समाधौ' (१२५४) युज् । 'युपी योगे' (१४७६) युज् । युज्यति(ते), युनक्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३५०) ग० → क० ।
[योक्तुम्] युज् । योजनाय । ‘क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२/१९८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (११३५०) ग० → क० ।
[यष्टा] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा ।
[यष्टुम् यज् । यजनाय । क्रियायां 'क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । 'यज-सृज-मृज०' (२१८७) ज० → ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ट० ।।
[परिष्वङ्क्ता] 'ष्वजित् सङ्के (१४७१) ष्वञ्ज, परिपूर्व० । परिष्वजते इति । ‘णक-तृचौ' (५११४८) तृचप्र० - तृ, श्वस्तनी ता वा । 'च-जः क-गम्' (२१८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० । 'म्नां धुड्०' (१।३।३९) न० → छ ।
[परिष्वक्तुम्] परिष्वञ्जनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० ।
[रक्ता] 'रञ्जी रागे' (८९६) रञ् । 'रञ्जींच रागे' (१२८२) रञ् । रञ्जति-रज्यतीति वा । ‘णक-तृचौ' (५।१।४८) तृच्प्र० →तृ, श्वस्तनी ता वा । 'च-जः क-गम्' (२११८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (११३५०) ग० →क० । 'म्नां धुड्वर्गऽन्त्योऽपदान्ते' (१३३९) न० → ड० ।
[रक्तुम्] रज्ज् । रञ्जनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० । 'म्नां धुड्वर्गे०' (१।३।३०) न० → हु ।
[रोक्ता] 'रुजोत् भड्ने (१३५०) रुज् । रुजतीति । 'णक-तृचौ' (५/१९४८) तृचप्र० → तृ, श्वस्तनी ता वा । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२१११८६) ज० → ग० । 'अघोषे प्रथमोऽशिट:' (१३५०) ग० → क० ।
रोक्तम्] रुज् । रोजनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुमप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२०११८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org