SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ अछर्त्स्यत्, अछर्तिष्यत् ] हृद् । क्रियातिपत्तिः स्यत् । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । 1 २७० [चिच्छ्रुत्सति, चिच्छर्दिषति] हृद् । छर्दितुमिच्छति । 'तुमर्हादिच्छायां०' (४।३।४) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । 'द्वितीय-तुर्ययोः पूर्वौ' (४।१।४२) छ० च० । 'सन्यस्य' (४/१/५९) इ । पक्षेऽनेन इट् । षत्वम् । [ तत्र्त्स्यति, तर्दिष्यति ] 'उतृदृपी हिंसा-ऽनादरयोः ' (१४८१) तृद् । भविष्यन्ती स्यति । अनेन वा इट् । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० अर् । षत्वम् । I [ अतर्त्स्यत्, अतर्दिष्यत् ] तृद् । क्रियातिपत्तिः स्यत् । अनेन वा इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [तितृत्सति, तितर्दिषति] तृद् । तर्दितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'सन्यस्य' (४।१।५९) इ । पक्षेऽनेन इट् । 'लघोरुपान्त्यस्य' (४।३।४) सर्वत्र गु० अर् । [ कर्तिता] कृत् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [चर्तिता] चृत् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [नर्तिता] नृत् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [छर्दिता ] हृद् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [तर्दिता ] तृद् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [अकर्तीत्] कृत् । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'हदिर्ह स्वरस्याऽनु नवा' (१।३।३१ ) द्वित्वम् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [अचर्तीत्] चृत् । अद्यतनी दि→ त् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः ' ( ४१३/६५) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां ० ' (१।२1१) दीर्घः । ‘लघोरुपान्त्यस्य’ (४।३।४) गु० अर् । 'र्हादर्ह - स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [अनर्तीत्] नृत् । अद्यतनी दि त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः ' ( ४।३।६५ ) ईत् । ‘स्ताद्यशितोऽत्रोणादेरिट्’ (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां ० ' (१।२1१ ) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'र्हादर्ह स्वरस्याऽनु नवा' (१।३।३१ ) द्वित्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [अच्छर्दीत्] छृद् । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । ' सः सिजस्तेर्दि-स्योः ' ( ४ | ३ |६५) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां ० ' (१।२।१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् । [अतर्दीत्] तृद् । अद्यतनी दि त् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि- स्यो:' ( ४ | ३ |६५ ) ईत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy