SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६० क्षुध-वसस्तेषाम् ||४|४|४३ ॥ [क्षुधवसः ] क्षुधश्च वस् च = क्षुधवस्, तस्मात् । [तेषाम् ] तद् षष्ठी आम् । 'आ द्वेर: ' (२।१।४१ ) ५० अ० । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । 'अवर्णस्याऽऽमः साम्' (१।४।१५) साम् । एद् बहुस्भोसि' (१।४।४) ए । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । [क्षुधितः ] 'क्षुधंच् बुभुक्षायाम्' (११८२) क्षुध् । क्षुध्यति । + 'ज्ञानेच्छाऽर्चाऽर्थ - ञीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० त । अनेन इट् । [ उषितवान् ] वसति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [क्षुधितवान् ] क्षुध्यति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० त्वा । अनेन इट् । [क्षुधित्वा ] क्षोधनं पूर्वम् । 'प्राक्काले ' ( ५।४।४७) क्त्वाप्र० [ उषितः ] 'वसं निवासे' (९९९) वस् । वसति स्म । 'गत्यर्था - ऽकर्मक-पिब- भुजेः' (५1१1११) क्तप्र० त । अनेन इट् । 'यजादि-वचेः किति' ( ४।१।७९) य्वृत् । ' घस् - वसः ' (२।३।३६) षत्वम् । तवत् । अनेन इट् । 'यजादि-वचेः किति' ( ४।१।७९ ) वृत् । 'घस्-वसः' (२।३।३६) षत्वम् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [उषित्वा ] वसनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । अनेन इट् । 'यजादि-वचेः किति' (४/१/७९) य्वृत् । ' घस्-वसः' (२।३।३६ ) षत्वम् । ' इन्ध्यसंयोगात् ० ' ( ४।३।२१ ) इत्यधिकारः 'क्षुध - क्लिश-कुष-गुध०' (४।३।३१ ) इत्यनेन सेट्क्त्वा किद्वत्, तस्य फलं गुणोन । तवत् । अनेन इट् । [वावसितः ] वस् । भृशं पुनः पुनर्वा वसति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) य० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वावस्ति स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५19199) क्तप्र० → त । यजादीति गणनिर्दिष्टत्वाद्यड्लुपि न वृत् । [वावसित्वा ] वावसनं पूर्वम् । 'प्राक्काले' (५/४/४७) क्त्वाप्र० त्वा । अनेन इट् । वस्तेस्त्विडस्त्येव ॥ छ ॥ लुभ्यञ्चेर्विमोहा ||४|४ |४४ ॥ Jain Education Intemational P. क्षुध्यति स्म । P. + गत्यर्था ०' (५1१199) क्तप्र० त । [लुभ्यः] लुभिश्च अञ्चिश्च = ++लुभ्यञ्चिस्तस्मात् । [विमोहाचें] विमोहश्च अर्चा च = विमोहार्चम् । ‘क्लीबे' (२।४।९७) ह्रस्वत्वम् । तस्मिन् । विमोहो विमोहनमाकुलीकरणम् । अर्चा = पूजा । [ विलुभिताः केशाः ] 'लुभच् गा' (११९८) लुभ् । 'लुभत् विमोहने' (१३९०) लुभ्, विपूर्व० । विलुभ्यति स्म । विलुभति स्म । 'गत्यर्था ऽकर्मक- पिब-भुजेः' (५1१199) क्तप्र० त । अनेन इट् । प्रथमा जस् । [विलुभितवान्] विलुभ्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । अनेन इट् । For Private & Personal Use Only P. ++ लुभ्यञ्चि । www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy