SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ [ भणितिः ] अण (२५९) - रण ( २६०) भण् । भणनं = वण (२६१) भणितिः । 'स्त्रियां क्ति: ' ( ५१३/९१) क्तिप्र० [रणितिः ] अण (२५९) - 'रण शब्दे' (२६०) रण । रणनं ति । अनेन इट् । [मथितिः ] 'मन्धश् विलोडने ' (१५४७) मन्थ् । मन्थनं अनेन इट् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [लिखितिः ] 'लिखत् अक्षरविन्यासे' (१३३६) लिख । लेखनं ति । अनेन इट् । [शान्तिः ] 'शमू उपशमे' (१२३०) शम् । शमनं 'अहन्पञ्चमस्य क्चिक्डिति' (४|१|१०७ ) दीर्घः । [वान्तिः ] 'टुवमू उद्गिरणे' (९६९) वम् । वमनं 'अहन्पञ्चमस्य०' (४।१।१०७) दीर्घः । = २४९ व्रण ( २६२) - बण (२६३) - 'भण. शब्दे' (२६४) ति । अनेन इट् । रणितिः । 'स्त्रियां क्ति: ' ( ५।३।९१) क्तिप्र० → [ कम्पितिः] 'कपुङ् चलने' (७५७) कप् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८ ) नोऽन्तः । कम्पनं 'स्त्रियां क्ति: ' ( ५। ३ ।९१) क्तिप्र० ति । अनेन इट् । = = = मथितिः । 'स्त्रियां क्ति:' (५।३।९१) क्तिप्र० ति । = [ अन्दोलितः ] अन्दोलण (२०४५) इति सौत्रो धातुः, अपठितश्चरादिकोऽयं अन्दोल् । अन्दोलनं = अन्दोलितिः । 'स्त्रियां क्ति:' ( ५ | ३ |९१) क्तिप्र० ति । अनेन इट् । तेर्ग्रहादिभ्य एवेति नियमादन्यत्र नं भवति Jain Education International लिखितिः । 'स्त्रियां क्ति: ' ( ५।३।९१) क्तिप्र० = कम्पितिः । शान्तिः । 'स्त्रियां क्ति:' ( ५।३।९१) क्तिप्र० ति । [दीप्तिः] 'दीपैचि दीप्तौ' (१२६६) दीप् । दीपनं दीप्तिः । [ज्ञप्तिः] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति- व्ली - ही - क्नू ि० ' ( ४।२।२१ ) पोऽन्तः । ' मारण- तोषण- निशाने ज्ञश्च' (४।२।३०) ह्रस्वः । ज्ञपनं ज्ञप्ति: । 'साति-हेति यूति - जूति-ज्ञप्ति - कीर्त्तिः' (५। ३ । ९४ ) क्तिप्र० ति । 'णेरनिटि' (४।३।८३) णिग्लुक् । वान्तिः । 'स्त्रियां क्ति: ' ( ५।३।९१) क्तिप्र० ति । = [स्रस्तिः ] भ्रंशूङ् (९५२) 'संसूङ् अवस्रंसने' (९५३) स्रंस् । संसनं = सस्तिः । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [ध्वस्तिः ] ' ध्वंसूङ् गतौ च' (९५४) ध्वंस् । ध्वंसनं = ध्वस्तिः । 'श्वादिभ्यः' (५ । ३ । ९२) क्तिप्र० ति । नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [तन्तिः ] 'तनूयी विस्तारे' (१४९९) तन् । तन्यादित्याशास्यमानः । 'तिक्कृतौ नाम्नि' (५/१/७१) तिक्प्र० →ति । 'न तिकि दीर्घश्च' (४।२।५९) इति निषेधात् लुग्-दीर्घाभावः । [सन्तिः ] 'षणूयी दाने' (१५०० ) षण् । 'षः सोऽष्ट्यै० ' (२।३।९८) सन् । सन्यादित्याशास्यमानः । ' तिक्कृतौ नाम्नि' (५/११७१) तिक्प्र० ति । न तिकि दीर्घश्च' (४।२।५९) इति निषेधात् लुग्-दीर्घाभावः । For Private & Personal Use Only [कण्डूतिः] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू इति सौत्रो धातुः । कण्डूय्यात् इत्याशास्यमानः । ' तिक्कृतौ नाम्नि' (५1१1७१) तिक्प्र० ति । www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy