SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । 'कुटादेर्डिद्वदञ्णित्' (४।३।१७) डिद्वत् । 'इट ईति' (४।३।७१) सिच्लोपः । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२११५०) उव् । 'अड् धातोरादि०' (४।४।२९) अट् । न्यधुवीत] 'धूत् विधूनने' (१४३०) धू, निपूर्व० । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच | 'सः सिजस्तेर्दि-स्योः' (४।३१६५) ईत् । इट् । कुटादेर्डिद्वदञ्णित्' (४।३।१७) द्वित् । ‘इट ईति' (४।३।७१) सिच्लोपः । 'धातोरिवर्णोवर्णस्येयुव०' (२।११५०) उव् । 'अड् धातोरादि०' (४।४।२९) अट् । [प्रौर्णानुवीत्] 'ऊर्गुग्क् आच्छादने' (११२३) ऊर्गु, प्रपूर्व० । भृशं पुनः पुनर्वा प्रौर्णावीत्, प्रौर्णवीत्, प्रौणुवीत् । 'अट्यर्ति सूत्रि-मूत्रि-सूच्यशूर्णोः' (३।४।१०) यड्प्र० । 'वोर्णोः' (४।३।१९) इत्यनेन यङ् ङित्त्वे 'लोकात्' (१।१।३) “ऊर्" पाठउ विश्लेषियइ । 'निमित्ताभावे नैमित्तिकस्याप्यभावः" (न्या० सं० वक्ष० (१)/सूत्र (२९)) णु० → नु० । 'स्वराऽऽदेर्द्वितीयः' (४१४) "नु"द्विः । 'आ-गुणावन्यादेः' (४१६४८) गु० ओ । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण । 'दिर्हस्वरस्याऽनु नवा' (१३।३१) द्वित्वम् । 'बहुलं लुप्' (३।४।१४) यड्लुप् । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट । 'इट ईति' (४३७१) सिचुलोपः । 'धातोरिवर्णो०' (२१५०) उव् (?) । ('संयोगात्' (२।१।५२) उव्) । [न्यगुषीत्] 'गुत् पुरीषोत्सर्गे' (१४२७) गु, निपूर्व० । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'अड् धातोरादि०' (४।४।२९) अट् । षत्वम् । [न्यधुषीत्] 'धुत् गति-स्थैर्ययोः' (१४२८) धु । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । ‘सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'अड् धातोरादि०' (४।४।२९) अट् । षत्वम् । येषां तु गु दीर्घान्तो धुस्तु सेट् तेषां न्यगुवीत् न्यधुवीत् इत्यपि भवति । येषां गु दीर्घान्त - ऊदन्त इत्यर्थः, ऊदन्ताश्च तन्मते सेट् एव, एतच्च ‘एकस्वरादनुस्वारेतः' (४।४५६) इत्यत्र सूत्रान्ते संग्रहश्लोके वक्ष्यते ।।छ।। व्यञ्जनानामनिटि ।।४।३।४५।। (व्यञ्जनानाम्] व्यान षष्ठी आम् ) 'हस्वाऽऽपश्च' \9)४)३२) आम्० → नाम् । [अनिटि] न विद्यते इट् यस्य सः = अनिट्, तस्मिन् । [अपाक्षीत्] 'डुपची पाके' (८९२) पच् । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । अनेन वृद्धिः आ । 'च-जः क-गम्' (२११८६) च० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [अभैत्सीत] 'भिदंपी विदारणे' (१४७७) भिद् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन वृद्धिः ऐ । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'अड् धातोरादि०' (४।४।२९) अट् । [अरौत्सीत्] 'रुधूपी आवरणे' (१४७३) रुध् । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिःस्योः' (४।३।६५) ईत् । अनेन वृद्धिः औ । 'अघोषे०' (११३५०) ध० →त० । 'अड़ धातोरादि०' (४।४।२९) अट् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy