SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । गमो वा ||४।३।३७|| [गमः] गम् पञ्चमी डसि । [वा] वा प्रथमा सि । [समगत, समगस्त चैत्रः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लूं गतौ' (३९६) गम्, सम्पूर्व० । 'समो गमृच्छि - प्रच्छि-श्रु-वित्-स्वरत्यर्त्ति-दृशः' (३।३।८४) इत्यादिना आत्मनेपदम् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । कित्फलम् - 'यमि-रमि-नमि-गमि०' (४।२।५५) मलुक् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३७०) सिच्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् । पक्षे 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । चैत्र प्रथमा [संगसीष्ट, संगसीष्ट चैत्रः] गम्-सम्पूर्व० । आशीः सीष्ट । अनेन वा किद्वत् । कित्फलम्-'यमि-रमि-नमि-गमि०' (४।२।५५) मलुक् ।।छ।। हनः सिच् ॥४।३।३८॥ [हनः] हन् पञ्चमी डसि । [सिच्] सिच् प्रथमा सि । [आहत] 'हनंक हिंसा-गत्योः ' (११००) हन्, आयूर्व० । 'आओ यम-हनः स्वेऽङ्गे च' (३।३।८६) इत्यात्मनेपदम् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन किद्वत् । ‘यमि-रमि-नमि-गमि-हनि०' (४।२।५५) नलुक् । 'धुड्ह्रस्वाल्लु०' (४।३।७०) सिच्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् । [आहसाताम्] हन्, आङ्यूर्व० । 'आङो यम-हनः स्वेऽङ्गे च' (३।३।८६) इत्यात्मनेपदम् । अद्यतनी आताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन किद्वत् । 'यमि-रमि-नमि-गमि-हनि०' (४।२।५५) नलुक् । 'अड् धातोरादि०' (४।४।२९) अट् । _[आहसत] हन्, आयूर्व० । 'आडो यम-हनः स्वेऽङ्गे च' (३।३।८६) इत्यात्मनेपदम् । अद्यतनी अन्त । ‘सिजद्यतन्याम्' (३।४५३) सिच । अनेन किद्वत् । 'यमि-रमि-नमि-गमि-हनि०' (४।२।५५) नलुक । 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० → अत० । 'अड् धातोरादि०' (४।४।२९) अट् ॥छ।। यमः सूचने ||४|३३९|| [यमः] यम् पञ्चमी डसि । [सूचने] सूचन सप्तमी ङि । सूचनं = परदोषाविष्करण-प्रकटीकरणमित्यर्थः । [उदायत] 'यमूं उपरमे' (३८६) यम्, उद्-आडपूर्व० । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन किद्वत् । 'यमि-रमि-नमि-गमि०' (४।२।५५) मलुक् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । [उदायसाताम्] यम्, उद्-आयूर्व० । अद्यतनी आताम् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन किद्वत् । 'यमिरमि-नमि-गमि-हनि०' (४।२।५५) मलुक् । 'अड् धातोरा०' (४।४।२९) अट् । । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy