________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
NNAAoNNNNNNARMA
__ [लुनन्ति] लू । वर्त्त० अन्ति । 'त्र्यादेः' (३।४७९) श्नाप्र० → ना । 'प्वादेर्हस्वः' (४।२।१०५) ह्रस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् ।
[पचन्ते] पच् । वर्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[पच्यन्ते] पच् । वर्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।।छ।।
शीङझे रत् ।।४।२।११५।। [शीङः] शीङ् पञ्चमी डसि । [रत्] रत् प्रथमा सि । सूत्रत्वात् 'दीर्घड्याव्०' (१।४।४५) सिलोपः ।
[शेरते] 'शीक् स्वप्ने' (११०५) शी । वर्त्तः अन्ते । 'शीङ ए: शिति' (४।३।१०४) ए । अनेन अन्त्० → रत्० आदेशः ।
शेरताम्] शी । पञ्चमी अन्ताम् । ‘शीङ ए: शिति' (४।३।१०४) ए । अनेन अन्त्० → रत्० आदेशः । [अशेरत] शी । ह्यस्तनी अन्त । 'शीङ ए: शिति' (४।३।१०४) ए । अनेन अन्त्० → रत्० आदेशः ।
यङलुपि............. व्यतिशेश्यते ।।छ।।
वेत्तेर्नवा ।।४।२।११६।। [वेत्तेः] वेत्ति पञ्चमी डसि । [नवा] नवा प्रथमा सि ।
वेत्तेस्तिनिर्देशो यड्लुपि निवृत्त्यर्थश्च तेन व्यतिवेविदते । [संविद्रते, संविदते] 'विदक ज्ञाने' (१०९९) विद्, सम्पूर्व० । 'समो गमृच्छि प्रच्छि-श्रु-वित्-स्वरत्यर्ति-दृशः' (३।३।८४) इत्यात्मनेपदम् । वर्त्त० अन्ते । अनेन विकल्पेन अन्त० → रत्० आदेशः । पक्षे 'अनतोऽन्तोऽदात्मने' (४।२११४) अन्त → अत् ।
[संविद्रताम्, संविदताम्] सम्-विद् । पञ्चमी अन्ताम् । अनेन विकल्पेन अन्त्० → रत्० । पक्षे 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त्० → अत्० ।
[समविद्रत, समविदत सम-विद् । हस्तनी अन्त । अनेन विकल्पेन अन्त० → रत० । पक्षे 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० → अत्० । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[विदन्ति] विद् । वर्तः अन्ति ।
[विन्दते] 'विदिप विचारणे' (१४९७) विद् । वर्त्तः अन्ते । 'रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्लुक' (४।२।९०) अस्य लुक् । 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० → अत्० ।।छ।।
तिवां णवः परस्मै ।।४।२।११७।।
[तिवाम्] तिव् षष्ठी आम् । [णवः] णव् प्रथमा जस् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org