SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ NNAAoNNNNNNARMA __ [लुनन्ति] लू । वर्त्त० अन्ति । 'त्र्यादेः' (३।४७९) श्नाप्र० → ना । 'प्वादेर्हस्वः' (४।२।१०५) ह्रस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । [पचन्ते] पच् । वर्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [पच्यन्ते] पच् । वर्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।।छ।। शीङझे रत् ।।४।२।११५।। [शीङः] शीङ् पञ्चमी डसि । [रत्] रत् प्रथमा सि । सूत्रत्वात् 'दीर्घड्याव्०' (१।४।४५) सिलोपः । [शेरते] 'शीक् स्वप्ने' (११०५) शी । वर्त्तः अन्ते । 'शीङ ए: शिति' (४।३।१०४) ए । अनेन अन्त्० → रत्० आदेशः । शेरताम्] शी । पञ्चमी अन्ताम् । ‘शीङ ए: शिति' (४।३।१०४) ए । अनेन अन्त्० → रत्० आदेशः । [अशेरत] शी । ह्यस्तनी अन्त । 'शीङ ए: शिति' (४।३।१०४) ए । अनेन अन्त्० → रत्० आदेशः । यङलुपि............. व्यतिशेश्यते ।।छ।। वेत्तेर्नवा ।।४।२।११६।। [वेत्तेः] वेत्ति पञ्चमी डसि । [नवा] नवा प्रथमा सि । वेत्तेस्तिनिर्देशो यड्लुपि निवृत्त्यर्थश्च तेन व्यतिवेविदते । [संविद्रते, संविदते] 'विदक ज्ञाने' (१०९९) विद्, सम्पूर्व० । 'समो गमृच्छि प्रच्छि-श्रु-वित्-स्वरत्यर्ति-दृशः' (३।३।८४) इत्यात्मनेपदम् । वर्त्त० अन्ते । अनेन विकल्पेन अन्त० → रत्० आदेशः । पक्षे 'अनतोऽन्तोऽदात्मने' (४।२११४) अन्त → अत् । [संविद्रताम्, संविदताम्] सम्-विद् । पञ्चमी अन्ताम् । अनेन विकल्पेन अन्त्० → रत्० । पक्षे 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त्० → अत्० । [समविद्रत, समविदत सम-विद् । हस्तनी अन्त । अनेन विकल्पेन अन्त० → रत० । पक्षे 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० → अत्० । ‘अड् धातोरादि०' (४।४।२९) अट् । [विदन्ति] विद् । वर्तः अन्ति । [विन्दते] 'विदिप विचारणे' (१४९७) विद् । वर्त्तः अन्ते । 'रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्लुक' (४।२।९०) अस्य लुक् । 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० → अत्० ।।छ।। तिवां णवः परस्मै ।।४।२।११७।। [तिवाम्] तिव् षष्ठी आम् । [णवः] णव् प्रथमा जस् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy