________________
८२
नवाऽखित्कृदन्ते रात्रेः ||३१२।११७॥
[ नवाऽखित्कृदन्ते] नवा । ख् इदनुबन्धो यस्याऽसौ खित्, न खित् = अखित्, अखिच्चासौ कृच्च अखित्कृत् अन्ते यस्याऽसौ अखित्कृतः ( अखित्कृदन्तः), तस्मिन् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[रात्रिंचरः, रात्रिचरः] रात्रि । 'चर भक्षणे च' ( ४१० ) चर् । रात्रौ चरतीति । 'चरेष्टः' (५।१।१३८) टप्र० → अ । अनेन मोऽन्तः ।
[ रात्रिचरी, रात्रिचरी] रात्रौ चरतीति । 'चरेष्टः' (५।१।१३८) टप्र० अ । 'अणञेयेकण्-नञ्- स्नञ्-टिताम्' ( २।४।२०) डी । अनेन मोऽन्तः ।
अखित्कृत्,
[रात्रिमटः, रात्र्यटः ] 'अट गती' (१९४) अट् । अटतीति । 'अच्' (५।१।४९ ) अच्प्र० अ । रात्रावटः । [ रात्रिमाटः, रात्र्याटः ] 'अट गतौ' (१९४) अट् । रात्रिमटतीति । 'कर्मणोऽण्' (५1१।७२ ) अण्प्र० अ । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः ।
[रात्रिंकरणम्, रात्रिकरणम् ] रात्रेः करणम् । अनेन विकल्पे मोऽन्तः ।
[रात्रिंमन्यमहः] रात्रि । बुधिं ( १२६२ ) - 'मनिंच् ज्ञाने ' (१२६३) मन् । रात्रिमात्मानं मन्यते । 'कर्तुः खश्’ (५।१।११७ ) खश्प्र० अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । खित्यनव्यया ऽरुषो मोऽन्तो हस्वश्च'
( ३।२।१११ ) मोऽन्तः ।
[ रात्रिसुखम् ] रात्रौ सुखम् ।
[ रात्रयिता ] रात्रि । रात्रिरिवाऽऽचरति । 'कर्तुः क्विप्, गल्भ - क्लीब-होडात्तु डित्' ( ३।४।२५) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । रात्रयतीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् → इ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । प्र० सि । 'ऋदुशनस्- पुरुदंशो० ' ( १ । ४ । ८४ ) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[ तीर्थंकरः, तीर्थकरः ] तीर्थं करोतीति । ' हेतु तच्छीलाऽनुकूलेऽशब्द- श्लोक - कलह-गाथा - वैर-चाटु-सूत्र-मन्त्र-पदात्' (५।१।१०३) टप्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । मतान्तरे मोऽन्तो विकल्पे “नवाऽखित्कृदन्ते" इति । " रात्रेः" इति च योगो विभजनीयः ||छ ||
नोर्भव्यायाम् || ३ |२| ११८ ॥
P. धेनुश्चासौ भव्या च ।
[धेनोः ] धेनु पञ्चमी इसि ।
[भव्यायाम् ] भव्या सप्तमी ङि । 'आपो डितां ये-यास् - यास् - याम्' (१।४।१७ ) याम् ।
[ धेनुम्भव्या, धेनुभव्या ] 'भू सत्तायाम् ' (१) भू । भवतीति । भव्य-गेय-जन्य- रम्या - SSपात्या - Sऽप्लाव्यं नवा' ( ५।१।७) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५ ) अव् । 'आत्' (२।४।१८) आप्प्र० → आ । धेनोर्भव्या ||छ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org