________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका અદ્યાવધિ બે ભાગ પ્રકાશિત થઈ ચૂક્યા છે.
अर्हम् ॥ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यविरचिते
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ॥
[प्रथमो विभागः ] [प्रथमाऽध्यायस्य प्रथमपादतः आरभ्य द्वितीयाऽध्यायस्य प्रथमपादपर्यन्तम]
Jain Education International
सम्पादकः
मुनि - विमलकीर्तिविजयः
श्रीहेमचन्द्राचार्य
प्रकाशकः
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार शिक्षणनिधि अहमदाबाद.
ई. २००८.
वि. सं. २०६५
શ્રીવિજયનેમિસૂરીશ્વરજી સ્વાધ્યાય મંદિર १२, लगतमाग, नवा शारदा मंदिर रोड, શેઠ આણંદજી કલ્યાણજીની પેઢી પાસે, पासडी, समहावाह-३८०००१
ફોન : ૨૬૬૨૨૪૬૫
अर्हम् ।।
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचिते श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ॥
[द्वितीय विभागः ]
[ द्वितीयाध्यायस्य द्वितीयपादत आरभ्य तृतीयाध्यायस्य प्रथमपादपर्यन्तम् ]
प्राप्तिस्थान :
सम्पादकः
आचार्य श्रीविजयशीलचन्द्रसूरि-शिष्यः मुनि- विमलकीर्तिविजयः
હજી આગળ ચારેક ગ્રંથોમાં આ ઢુંઢિકા પૂર્ણ થશે તેવી સંભાવના છે.
श्रीहेमचन्द्राचार्य
प्रकाशकः
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार शिक्षणनिधि अहमदाबाद. ई. २००९. वि. सं. २०६५
For Private & Personal Use Only
સરસ્વતી પુસ્તક ભંડાર ११२, हाथीजाना, रतनपोज,
महावाह-३८०००१
www.jainelibrary.org