________________
३५८
चेता
४।१।५०
चक्राण:
३।३।२१ चक्रुः
४।१।१४ चक्रे कटः स्वयमेव ३। ४। ८६ चक्रेबन्धः
३। २। २३ चखान
४।१।४२ चखान
४।१। ४६ चञ्चलँ:
४।१।५१ चञ्चल्यते
४।१।५१ चञ्चुरीति ४॥ १।५३, ४।१।५४ चथूर्ति
४।१।५४ चञ्चूर्यते ३।४।१२, ४।१।५३, ४।१।५४ चनीकसीति
४।११५० चनीकस्यते
४। ११५० चनीस्कद्यते
४।१।५० चनीस्कन्दीति चन्दनसारः
३।२।८६ चन्द्रमुखता
३। २०५९ चन्द्रमुखत्वम्
३। २०५९ चन्द्रमुखदेशीया
३।२।५८ चन्द्रमुखीभार्यः
३।२।५६ चन्द्रमुखीयते
३।२।५६ चन्द्रसूर्यो
३।२।४१ चराचरः चरिकर्ति
४।१।५६ चरीकर्ति
४।१०५६ चर्कर्ति
४।११५६ चलयति
३।३। १०८ चलाचलः
४।१।१३ चलिकल्ति
४।१।५६ चलिक्लृपीति
४॥ १।५६ चलीकल्ति
४।१।५६ चलीक्लृपीति
४।१।५६ चलीक्लृप्यते
४।१।५५ चल्कल्पित
४।१। ५६ चल्क्लुपीति
४।१।५६ चस्कन्द
४।१। ४५
४।१।५६ चाकर्ति
४।११५६ चाकिरति
४॥ १।५६
चाकीर्तः ४।१।५६ चुलुम्पामास
३। ४। ४६ चाचलः ४।१।५१ चुश्च्योत
४॥ १४५ चाचल्यते ४।१।५१ चूर्तिः
४॥ १॥ ५४ चाचार्यते ४।१।५४ चेकीत:
४।१।८६ चायिष्यते ३।४। ६९ चेकीयते
४।१।८५ चारकबन्धः ३।२।२३ चेक्रीयते
४। ११५५ चिकल्पिषते
३।३। ४५ चेचीयते ४।१।३६,४।१।४८ चिकाय ४।१।३६ चेच्यः
३। ४। १५ चिकित्स्यानि क्षेत्रे तृणानि ३।४।६ चेतयति
३।३।१०७ चिकीर्षति ३।३।३, ३।४।२१,
३।३।२ ४।१।३, ४।१।१०४ चेयम्
३।३।२ चिकीर्षते कटः स्वयमेव ३।४। ९३
चेष्यति
३। ४। ६९ चिकीर्षितुमिच्छति ३।४।२१ । चेष्यते
३।४।६९ चिकीर्षिष्यते कटः स्वयमेव ३। ४। ९३ चैत्रं प्रति शुश्रूषते
३।३।७१ चिकीपति ४।१। ३६ चैत्रस्य पितृभ्रातरौ
३।२।३९ चिक्ये
४।१।३६ चैत्रस्य स्वसृदृहितरौ ३। २। ३९ चिक्रंसते
३।३।७४ चैत्रेणोक्ते मैत्रो वदति ३।३। ७९ चिक्लिदः ४।१।१४ चोकवीति
४।१।४७ चिक्लृप्सति ३।३। ४५ चोकूयते
४।१।४७ चिचयिथ
४।१।३० चोपयति शाखाम् ३।३।१०८ चिचाय
४।१।३६ चोरयति ३।३।३, ३।४।१७, ३।४। ७१ चिचीपति ४।१।३६, ४।१।१०४ चोरयति
३।३। ९५ चिचेथ
४।१।३० चोरयते गौः स्वयमेव ३। ४।९३ चिच्छेद ४।१। ४२ चौरकुलम्
३।२। ३० चिच्यावयिषति ४।१।६१ छिद्रकर्णः
३। २।८४ चिच्ये ४। १। ३६ छिद्रयति
३।४। ४२ चित्तशयः ३। २। २५ छिन्नकर्णः
३।२।८४ चित्रं करोति ३॥ ४॥ ३७ जंगमः
३।४।११ चित्रगुः ३।२।८ जंघन्यते
४।१।३४ चित्रीयते ३। ४। ३७ जंजपीति
३।४।१४ चीयते ३। ४।६९ जंजप्ति
३। ४।१४ चीवरयते ३।४। ४१ जंजप्यते
३।४।१४ ४।१। ४७ जगणतुः
३।४।१६ ३। ४। ७४ जगणिथ
३।४।१६ चुक्षावयिषति ४।१।६० जगाम
४।१। ४० चुच्यावयिषति ४।१।६१ जगृहतुः
४।१।८४ चुलुम्पांचकार
३।३।३ जगृहुः
४।१।८४ चुलुम्पांचकार ३। ४। ४६ जग्मतुः
४।१।१ चुलुम्पांबभूव ३।४। ४६ जग्रन्थ
४।१।२७
४।१।१३
चुकुवे
चुकुषे
चाकरीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org