________________
३५७
गतगता
गन्ता गन्तुकाम: गन्धयति गमयते गर्गदेशीया गर्गवृन्दारिकाः गर्ज:
गर्दभति
गोपनम्
गर्दभायते गर्हितं गृणाति गलत्युदकं वलीकेभ्यः गलन्त्युदकं वलीकानि गलरोगः गलवणः गल्भते गल्भांचक्रे गल्भायते
गोप्ता
ग्रेथतुः
गवा गवांचकार
३। २।५० ४।१।१०७ ३।२।१४० ३॥ ४॥ ४२ ३।३।९५ ३।२।५८ ३।२।५७ ४।१।१११ ३। ४।२५ ३। ४। २६ ३।४। १३ ३। ४। ८६ ३।४। ८६ ३॥ २॥ २२ ३।२।२२ ३।४। २५ ३।४। २५ ३।४। २६ ३।४। २५ ३।४। ४६ ३।४। ४६ ३। ४। ४६ ३। ४।२३ ३।४। ३१ ३।३।९६
३।२।९ ३। २। ५१ ३। २।५१ ३।२।६४ ३। २।५८ ३।२।५७ ३।४। ४५ ३।४। ९३ ३।२। ११५ ३।४। ९३ ३।२।५८ ३।२। ५७ ३।२। ५४ ३।२।५४
गुप्तामानिनी ३।२।५४ ग्रहीषीष्ट
३।४।६९ गुप्तिबन्ध: ३। २। २३ ग्रहीष्यते
३४६९ गुरुवचनमुच्चरते ३।३।३१ ग्रामं गतं भवता
३।३। २१ गुरुशिष्यौ ३।२। ३९ ग्रामकारक:
३।२।२० गुहाशयः ३।२।२५ ग्रामणिमन्यः
३।२।१११ गृहिणीनेत्राः ३।२। ४९ ग्रामणिदृष्टिः
३।२। ४९ गृहीतः ४।१।८४ ग्रामणीकल्पा
३।२। ६४ गृहे संचरति
३।३। १०० ग्राममध्ये प्रवेक्ष्यामि गृह्णाति ४।१।८४ भव मे त्वं प्रतिष्कश:
३।२। ४८ गृह्यते ४।१।८४ ग्रामवास:
३।२।२५ गोदोहः सुप्यते ३।३।२१ ग्रामसूकरः
३।२।१८ गोपदम्
३।२।४८ ग्रामेवासः
३।२।२५ ३।४।५ ग्रासमुच्चरते
३।३। ३१ गोपायति ३।३।३ ग्राहिता
३।४।६९ गोपायति ३।३।७४, ३।४।१ । ग्राहिषीष्ट
३।४।६९ गोपायिता ३।४।४ ग्राहिष्यते
३।४। ६९ ३।४।४ ग्रीवयते
३। ४। ३८ गोमतीभूता ३।२।६०
४।१।२७ गोयोगः ४।१।११२ ग्रेथिथ
४। १। २७ गोरिमत्तरा ३।२।६५ घनाघनः
४।१।१३ गोविट्
४।१।१०८ घातयत्यात्मा
३।३।८८ गोविशौ ४।१।१०८ घानिता
३। ४।६९ गोषुचरः ३।२।२० घानिषीष्ट
३।४।६९ गोष्पदं गोसेविते प्रमाणे च। ३।२। ४८
घानिष्यते
३।४।६९ गौरखरः
३।२।१८ चंक्रन्ति
३।४।१४ गौरितमा
३।२। ६४ चंक्रमीति
३।४।१४ गौरितरा ३।२।६४ चंक्रम्यते
३।४।११ गौरिमतिकल्पा
३।२। ६५ चंक्रम्यते
३।४।१४ गौरिमतिचेली ३।२।६५ चकणतुः
४।१।२४ गौरिमतितमा
३।२।६५ चकणिथ
४।१।२४ गौरिमतितरा
३।२।६५ चकार ४।११३८, ४।१।३९, ४।१।४६ गौरिमतिमता ३।२।६५ चकासांचकार
३।४। ४६ गौरिमतिहता ३।२।६५ चकासांबभूव
३।४। ४६ गौरिमतीतरा ३।२।६५ चकासामास
३।४।४६ गौरिहता
३।२।६४ चक्नस:
४।१।१४ ग्रथीते ग्रन्थः स्वयमेव ३।४। ९३ चक्रतुः
४।१।१ ग्रन्थते ग्रन्थ: स्वयमेव ३।४। ९३ चक्रबन्धः (२)
३।२।२३ ग्रहीता ३।४। ६९ चक्रवाकवती
३।२।७८ ग्रहीता ४।१।८४ चक्रसक्थ:
३।२।८४
गवांबभूव गवामास गव्यति गहनायते गां जानीते गांमन्यः गार्गः गार्गिकः गार्गिमता गार्यदेशीया गार्ग्यवृन्दारिका गालोडयति गिरते ग्रासः स्वयमेव गिलगिलः गीर्षीष्ट ग्रासः स्वयमेव गुप्तदेशीया गुप्तवृन्दारिका गुप्तापाशा गुप्ताभार्यः
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org