________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्टिका । [पितापुत्रौ] पिता च पुत्रश्च ।
[होतापुत्रौ] होता च पुत्रश्च । 卐 [दुहितापुत्रौ] दुहिता च पुत्रश्च । प्र० औ । अनेन आ ।।छ।।
वेदसहश्रुताऽवायुदेवतानाम् ।।३।२।४१।। [वेदसहश्रुताऽवायुदेवतानाम्] सह श्रूयन्ते स्म इति श्रुताः, वेदे सह श्रुताः = वेदसहश्रुताः । न वायवोऽवायवः । अवायवश्च ता देवताश्च = अवायुदेवताः । वेदसहश्रुताश्च ता अवायुदेवताश्च = वेदसहश्रुताऽवायुदेवतास्तासाम् । सहश्रुतानां प्रसिद्धानामित्यर्थः ।
[इन्द्रासोमौ] इन्द्रश्च सोमश्च ।
[इन्द्रावरुणौ] इन्द्रश्च वरुणश्च ।
[इन्द्रापूषणौ] इन्द्रश्च पूपा च । [इन्द्राबृहस्पती] इन्द्रश्च वृहस्पतिश्च । [शुनासीरौ] शुनश्च सीरश्च = शुनासीरौ ।
[अग्नामरुतौ] अग्निश्च मरुच्च ।
[अग्नेन्द्रौ] अग्निश्च इन्द्रश्च ।
[अग्नाविष्णू अग्निश्च विष्णुश्च ।
[सोमारुद्रौ] सोमश्च रुद्रश्च ।
[सूर्याचन्द्रमसौ] सूर्यश्च चन्द्रमसश्च(चन्द्रमाश्च) ।
[मित्रावरुणौ मित्रश्च वरुणश्च । अनेन आ सर्वत्र ।
[शिववैश्रवणौ] विश्रवस् । विश्रवसोऽपत्यम् । ‘णश्च विश्रवसो विश्लुक् च वा' (६।११६५) अणप्र० → अ-णश्च-. विकल्पे विश्लुक् । 'प्रायोऽव्ययस्य' (७।४।६५) अस्लुक् । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ, वैश्रवण इति निष्पन्नः । शिवश्च वैश्रवणश्च ।
[स्कन्दविशाखौ] स्कन्दः-स्वामिकार्तिकेयः, विशाखो याचके-स्कन्दे । स्कन्दश्च विशाखश्च । [बहाप्रजापती] ब्रह्मा च प्रजापतिश्च ।
[विष्णुशक्रौ] विष्णुश्च शक्रश्च ।
[चन्द्रसूर्यो] चन्द्रश्च सूर्यश्च । [दिवाकरनिशाकरौ] दिवाकरश्च निशाकर! ।
[अग्निवायू अग्निश्च वायुश्च । 卐 न विद्यते इदमुदाहरणं वृहद्वृत्तौ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org