________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[वरेजः, वरजः ] वरे जातः ।
[अप्सुजम्, अब्जम्] अप्सु जातः (तम्) । 'धुटस्तृतीयः ' (२।१।७६) प०व० ।
[ सरसिजम्, सरोजम् ] सरसि जातम् ।
[शरेजः, शरजः ] शरे जातः ।
[उरसिजः, उरोजः ] उरसि जातः ।
[ मनसिजः, मनोजः ] मनसि जातः । सर्वत्र 'सप्तम्याः' (५।१।१६९) डप्र० अ० । 'डित्यन्त्यस्वरादेः' ( २।१।११४) अनुलोपः ॥ छ ||
- प्रावृड्-वर्षा शरत्- कालात् || ३ | २|२७||
[द्युप्रावृड्वर्षाशरत्कालात्] द्यौश्च प्रावृट् च वर्षा च शरच्च कालश्च = द्युप्रावृड्वर्षाशरत्कालम्, तस्मात् ।
[दिविजः] 'दिवूच् क्रीडा-जयेच्छा - पणि-द्युति-स्तुति-गतिषु' (११४४ ) दिव् । दीव्यतीति । 'दिवेर्डिव्' ( उणा० ९४९) डिद् इब्प्र० । ‘डित्यन्त्यस्वरादेः ' (२।१।११४ ) इक्लोपः । दिवि जातः ।
[प्रावृषिजः ] प्रावृषि जातः ।
[ वर्षासुजः ] वर्षासु जातः ।
१५
[ शरदिजः ] शरदि जातः ।
[ कालेज : ] काले जातः । सर्वत्र 'सप्तम्याः ' ( ५।१।१६९) डप्र० अ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः ||छ ||
अपो य-योनि-मति-चरे || ३ |२|२८||
[ययोनिमतिचरे] यश्च योनिश्च मतिश्च चरश्च = ययोनिमतिचरम्, तस्मिन् ।
[ अप्सव्यः ] अप्सु भवः । 'दिगादिदेहांशाद् य:' ( ६ | ३|१२४) यप्र० । 'अस्वयम्भुवोऽव्' (७१४ । ७० ) अबू ।
[ अप्सुयोनिः ] अप्सु योनिरस्य ।
[ अप्सुमतिः ] अप्सु मतिरस्य ।
[ अप्सुचरः ] 'चर भक्षणे च' (४१०) चर् । अप्सु चरतीति । 'चरेष्टः' (५/१/१३८) टप्र० अ ॥छ ।
नेन्-सिद्ध-स्थे ।।३।२।२९।।
[इन्सिद्धस्थे ] इन् च सिद्धश्च स्थाश्च = इन्सिद्धस्थम् । 'क्लीवे' (२।४।९७) ह्रस्वः, तस्मिन् । नञाधिकारे पुनः नञ्ग्रहणं प्रकृत्यर्थं गमयति । 'द्वौ नञौ प्रकृतमर्थं गमयतः' (न्या० स० वक्ष० (२) सूत्र ( ६० ) ) ।
शीलमस्य सः । ' अजातेः शीले' (५1१1१५४)
[स्थण्डिलवर्ती] 'वृतूङ् वर्तने' (९५५) वृत् । स्थण्डिले वर्तितुं णिन्प्र० →इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
P. स्थण्डिले वर्त्तते इत्येवंशीलः । ' व्रता- Sऽभीक्ष्ण्ये' (५1919५७) णिन्प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org