________________
२५४
[अपरेधिव] अप-राध् । परोक्षा व । 'स्क्रसृ-वृ-भू-स्तु० ' ( ४१४१८१ ) इट् । अनेन आ० [अपरेधिम] अप-राध् । परोक्षा म । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । अनेन आ०
[अपरराधम] अप-राध् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) " राध्” द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जन “ध" लोपः । ह्रस्वः' ( ४११ |३९) ह्रस्वः ||
[ अपराध्यते] अप-राध् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।
[आरराधतुः] राधू, आड्यूर्व० । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “राध्” द्विः । व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४ ) अनादिव्यञ्जन “ध" लोपः । ह्रस्वः' ( ४|१|३९ ) ह्रस्वः ।
[आरराधिथ] राध्, आड्यूर्व० । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४1919) द्विः “राध्” । 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जन "ध" लोपः । 'ह्रस्वः' (४|१|३९) ह्रस्वः । 'स्क्रसृ-वृ-भृ-स्तु द्रु०' (४।४।८१) इट् ||छ ।। अनादेशादेरेकव्यञ्जनमध्येऽतः ||४|१|२४||
[ अनादेशादेः ] आदिश्यत इति आदेशः । आदेश आदिर्यस्य सः = आदेशादिः । न आदेशादिः अनादेशादिः । 'अन् स्वरे' ( ३।२।१२९) अन्, तस्य ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
ए० ।
ए० ।
[ एकव्यञ्जनमध्ये ] एकशब्दोऽत्राऽसहायवचनः एकं च एके च = एके । ' त्यदादिः' (३।१।१२० ) एकशेषः । एके च ते व्यञ्जने च = एकव्यञ्जने, एकव्यञ्जनयोर्मध्यमेकव्यञ्जनमध्यम्, तस्मिन् ।
[अतः ] अत् षष्ठी स् ।
[पेचतुः] 'डुपचष् पाके' (८९२) पच् । परोक्षा अतुस् । अनेन अ० ए० ।
[पेचुः ] पच् । परोक्षा उस् । अनेन अ० ए० ।
वस् । 'घसेकस्वराऽऽतः क्वसोः '
[पेचिवान्] पच् । पपाच । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र० (४/४/८२) इट् इ० । अनेन ए० । प्रथमा सि । 'ऋदुदितः ' (१।४।७० ) नोऽन्तः । 'न्स्महतो ' (१।४।८६) दीर्घः । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'पदस्य' ( २।१।८९ ) सलोपः ।
[पेचुषी] पच् । पपाच । तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० वस् । अनेन ए० । 'अधातूदृदितः’ (२।४।२) डी ई । 'क्वसुष्मतौ च' (२।१।१०५) उष् ।
ए० ।
Jain Education International
[पेचिव ] 'डुपचष् पाके' (८९२) पच् । परोक्षा व । 'स्क्रसृ-वृ-भृ-स्तु-दु-श्रु० ' ( ४/४/८१) इट् । अनेन ए० । [पेचिम] पच् । परोक्षा म । अनेन ए० । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१ ) इट् ।
[पेचिथ] पच् । परोक्षा थव् । 'सृजि- दृशि - स्कृ- स्वराऽत्वतस्तृज्नित्याऽनिटस्थवः' (४।४।७८) विकल्पेनेट् । अनेन
[ रेणतुः ] अण (२५९) - 'रण शब्दे' (२६०) रण् । परोक्षा अतुस् । अनेन ए० । [रेणिथ] रण् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु द्रुश्रु०' (४|४|८१ ) इट् । अनेन ए० ।
[अहं पपच ] अस्मद् प्रथमा सि । त्वमहं सिना प्राक् चाऽकः ' (२।१।१२ ) " अहं" आदेशः । पच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- ङे० ' (४।१।१) “ पच्" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) चलोपः ।
For Private & Personal Use Only
www.jainelibrary.org