________________
१८२
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । ज० । 'सन्यस्य' ( ४|१|५९) इ । 'गमोऽनात्मने' ( ४/४/५१ ) इट् । 'नाम्यन्तस्था० '
'ग-होर्जः' (४।१।४०) ग० (२।३।१५) षत्वम् । वर्त्त० तिव् ।
[भोजनमिच्छति देवदत्तस्य ] भोजन द्वितीया अम् । 'इषत् इच्छायाम् ' (१४१९) इष् । वर्त्त० तिव् । 'तुदादेः शः ' (३।४।८१) शप्र० → अ । ' गमिषद्यमश्छः ' ( ४।२।१०६) ष० छ० । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) छ० च० ।
[भोक्तुं व्रजति ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भोजनाय । क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट: ' (१।३।५०) ग० क० । धृज (१३०) धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) -धज (१३४) - ध्रजु (१३५) वज (१३६) 'व्रज गतौ' (१३७) व्रज् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[चिकीर्षितुमिच्छति] कृ । कर्तुमिच्छति । सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । ऋतां क्डितीर्’ (४।४।११६) इर् । ‘सन्-यङश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'क- डञ्श्चञ्' (४।१।४६) क० → च० । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'नाम्यन्तस्था ० ' ( २ | ३ | १५ ) षत्वम् । चिकीर्षणम् । 'शक - धृष-ज्ञा-रभ-लभ० ' ( ५ । ४ । ९०) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४१३२) इट् इ ।
[ जुगुप्सिषते] 'गुपि गोपन- कुत्सनयो:' (७६३) गुप् । 'गुप्- तिजो गर्हा - क्षान्तौ सन् ' ( ३।४।५) सन्प्र० । 'सन्-यडञ्श्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१ । ४४ ) पलोपः । 'ग- होर्ज:' (४।११४०) ग० ज० । जुगुप्सितुमिच्छति । सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इंट् । 'अतः ' ( ४।३।८२) अलोपः । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । वर्त्त० ते ।
[अर्थान् प्रतीषिषति] अर्थ द्वितीया शस् । प्रति 'इंण्क् गतौ' (१०७५) इ । प्रत्येतुमिच्छति । अनेन सन्प्र० स । 'स्वराऽऽदेर्द्वितीयः' (४।१।४ ) सस्य द्वित्वम् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । 'समानानां०' (१।२1१) दीर्घः ई । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
I
[ कथं नदीकूलं पिपतिषति] 'पत्लृ गतौ' (९६२) पत् । पतितुमिच्छतीव । सन्प्र० । 'सन्-यञ्श्च' (४।१।३) द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) तलोपः । 'सन्यस्य' (४।१।५९) इ । 'इवृध-भ्रस्ज- दम्भ-श्रि०' (४।४।४७) इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[श्वा मुमूर्षति] 'मृत् प्राणत्यागे' (१३३३) मृ । मर्तुमिच्छतीव । सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । ‘ओष्ठयादुर्’ (४।४।११७) उरादेशः । ' सन्- यङश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५) प० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ||छ ||
Jain Education Intemational
द्वितीयायाः काम्यः ||३|४|२२||
[द्वितीयायाः ] द्वितीया पञ्चमी इसि ।
· [काम्यः ] काम्य प्रथमा सि ।
[ पुत्रकाम्यति ] पुत्र । पुत्रमिच्छति । अनेन काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
For Private & Personal Use Only
www.jainelibrary.org