________________
वृद्धिसंज्ञाविधानम् ।
गुणसंज्ञाविधानम् ।
धातुसंज्ञाविधानम् ।
दासंज्ञाविधानम् ।
वर्त्तमानादिप्रत्ययविधानम् ।
परस्मैपदप्रत्ययविधानम् ।
आत्मनेपदप्रत्ययविधानम् ।
आत्मनेपदविधानम् ।
परस्मैपदविधानम् ।
आयप्रत्ययविधानम् ।
णिङ्प्रत्ययविधानम् ।
डीयप्रत्ययविधानम् ।
सन्प्रत्ययविधानम् ।
यक्प्रत्ययविधानम् ।
यङ्ग्प्रत्ययविधानम् ।
यङ्प्रत्ययनिषेधः ।
यङ्प्रत्ययलुब्विधानम् ।
यङ्प्रत्ययालुब्विधानम् ।
णिच्प्रत्ययविधानम् ।
णिच्प्रत्ययविधानम् ।
णिग्प्रत्ययविधानम् ।
कांम्यप्रत्ययविधानम् ।
क्यन्प्रत्ययविधानम् । क्विप्प्रत्ययविधानम् ।
Jain Education Intemational
X
तृतीयाध्यायस्य तृतीयः पादः । आख्यातप्रकरणम् ।
सूत्रसंख्या
१०८ ।
सूत्राङ्कः
३।३।१
३।३।२
३।३।३
३।३१५
३।३।६ - ३।३।१६
३।३।१९
३।३।२०
३।३।२२ - ३।३।९९
३।३।१०० - ३।३।१०८
तृतीयाध्यायस्य चतुर्थः पादः । आख्यातप्रकरणम् । सूत्रसंख्या ९४ ।
सूत्राङ्गः
३|४|१
३।४।२, ३।४।१९, ३२४१३८- ३।४।४१
३ | ४ | ३
३।४।५- ३।४।७, ३।४।२१
३।४ १८
३।४१९ - ३।४।१२
३।४।१३
३।४।१४ - ३।४।१५
३।४।१६
३।४।१७ - ३।४।१८
३।४।४२ - ३।४।४३
३।४।२०
३।४।२२ - ३।४।२३
३।४।२३ - ३।४।२४, ३।४१३६ - ३।४।३७
३।४।२५
For Private & Personal Use Only
पत्राङ्कः
१०७
१०८
१०८
११३
११४-११६
११८
११८
१२२-१६३
१६३-१६७
पत्राङ्कः
१६८
१६८, १७८, १९०-१९१
१६९ १६९-१७०, १८१ १७१
१७२-१७५
१७६
१७६-१७७
१७७
१७८-१७९ १९१-१९५
१८० १८२ - १८३
१८३, १८९-१९०
१८४
www.jainelibrary.org