________________
नासिकाया नस्विधानम्
शिरसः शीर्षन्विधानम्
शिरसः शीर्षविधानम्
उदकस्य उदविधानम्
लुग्विधानम्
अप ईविधानम्
अप उपविधानम्
मोऽन्त ह्रस्वविधानञ्च ।
मोऽन्तविधानम् ।
दन्तविधानम् ।
डद्रिरन्तविधानम् ।
सह- समः सधि
तिरसस्तिरिविधानम् ।
नञोऽकारविधानम् ।
नञ नगविधानम् ।
नञोऽन्विधानम् ।
कोः कद्विधानम् ।
कोः किमो वा कद्विधानम् ।
कोः काविधानम् ।
कोः का-कवविधानम् ।
लुग्विधानम् ।
तीरस्य तारविधानम् ।
सहस्य सविधानम् ।
सहस्य सनिषेधः ।
समानस्य सविधानम् ।
अन्यस्य त्वयादेश आत्त्वविधानम् ।
इदम्-किमी ईत्-कीविधानम् ।
क्त्वो यविधानम् ।
पृषोदरादीनि निपातनानि ।
समिविधानम् ।
अवस्योपसर्गस्य व०
Jain Education International
-
अपेः पिविधानम् ।
IX
सूत्राङ्कः
३।२।९९ - ३।२।१००
३।२।१०१ - ३।२।१०२
३।२११०३
३।२।१०४
३।२।१०८
३।२।१०९
३।२1११०
३।२।१११
३।२।११२ - ३।२।११८
३।२।११९
३।२।१२१
३।२।१२२
३।२११२३
३।२।१२४
३।२।१२५ - ३।२।१२६
३।२।१२७
३।२।१२९
३।२।१३० - ३।२।१३२
३।२।१३३
३।२।१३४ - ३।२।१३६
३।२।१३७
-
३।२।१०७
३।२।१३८ - ३।२ । १४१
३।२।१४२
३।२।१४३
३।२।१४८
३।२।१४९
३।२।१५२
३।२।१५३
३।२।१५४
३।२।१५५
३।२।१५६
३।२।१४७
३।२।१५१
For Private & Personal Use Only
पत्राङ्गः
७२
७३
७३
७४-७६
७६
७७
७७
७८
८०-८२
८३-८४
८४ ८६
८७
८८-८९
८९
९१
९१-९२
९२ ९२-९३
९३
९४-९५
९५
९६-९८
९८
९९-१००
१००
१०१
१०१
१०२
१०५
www.jainelibrary.org