________________
८६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
विष्वग्युक] विष्वग् युनक्तीति । 'क्विप्' (५।१1१४८) क्विप्र० । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । 'च-जः क-गम्' (२।११८६) ज० → ग० । 'विरामे वा' (११३५१) ग० → क० । प्र० सि । 'दीर्घड्याब' (१।४।४५) सिलोपः ।
देवयुक] देवं युनक्तीति । 'क्विप्' (५1१1१४८) क्विपप्र० । 'अप्रयोगीत' (१1१1३७) क्विप्लोपः । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । प्र० सि । दीर्घझ्याब्०' (१।४।४५) सिलोपः ।
[विष्वगञ्चनम्] विष्वग् समीपेऽञ्च्यते । अनट्प्र० । सि-अम् ॥छ।।
सह-समः सधि-समि ॥३।२।१२३॥
[सहसमः] सहश्चम सम् च = सहसम्, तस्य । [सधिसमि सधिश्च समिश्च । औ । सूत्रत्वात् लोपः ।
[सध्यङ सह । 'अञ्च गतौ च' (१०५) अञ्च । सहाशतीति । 'क्विप' (५1१1१४८) क्विपप्र० । 'अशोऽनर्चायाम' (४।२।४६) नलोपः । अनेन "सधि" आदेशः । “अप्रयोगीत्' (११।३७). क्विप्लोपः । प्र० सि । 'अचः' (१।४।६९) नोऽन्तः । 'युजय-क्रुञ्चो नो ङः' (२।१७१) न० → ० ।
सध्यञ्चौ] सहाञ्चत इति क्विप । 'अयोऽनर्चायाम्' (४/२१४६) नलोपः । अनेन “सधि" आदेशः । प्र० औ । 'अचः' (१।४।६९) नोऽन्तः । - [सध्यञ्चः] सहाञ्चन्तीति क्विप् । 'अञ्चोऽनर्चायाम्' (४२१४६) नलोपः । अनेन “सधि" आदेशः । प्र० जस् । 'अचः' (१।४।६९) नोऽन्तः ।
[सधीचः] सहाञ्चन्तीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन "सधि" आदेशः । द्वि० शस् । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य दीर्घः ।
[सधीचा] सहाऽञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन “सध्रि" आदेशः । तृ० टा । 'अच्च प्राग् दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य दीर्घः ।
सधीची] सहाश्चतीति क्विप् । 'अयोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन "सधि" आदेशः । 'अशः' (२०४३) डी । ‘अच्च् प्राग दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य दीर्घः ।
[सधीचीनः] सध्यङेव । ‘अदिस्त्रियां वाऽशः' (७।१।१०७) ईनप्र० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च० - पूर्वस्य दीर्घः ।
[सम्यङ् सम् 'अञ्चू गतौ च' (१०५) अञ्च् । समचतीति । 'क्विप्' (५।१।१४८) क्विप्प० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन "समि" आदेशः । 'अप्रयोगीत्' (११३७) क्विपुलोपः । प्र० सि । 'अचः' (१।४।६९) नोऽन्तः । 'युजञ्च-क्रुञ्चो नो ङः' (२।१७१) न० → छ ।
[सम्यञ्चौ] समञ्चत इति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२१४६) नलोपः । अनेन “समि" आदेशः । प्र० औ । 'अचः' (१।४।६९) नोऽन्तः ।
[सम्यञ्चः]. समञ्चन्तीति क्विप । 'अञ्चोऽन_याम्' (४२१४६) नलोपः । अनेन “समि" आदेशः । प्र० जस । 'अचः' (१।४।६९) नोऽन्तः । P. समश्च ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org