________________
है चु चु
(9)
[ स्वोपज्ञतत्त्वप्रकाशिकाभिधानबृहद्वृत्ति-स्वोपज्ञशब्दमहार्णवन्यास-श्रीकनकप्रभसूरिरचितन्याससारसमुद्धारसंवलितम् ] तृतीयोऽध्यायः ।
बृहन्त्र्यासानुसन्धानकारः सम्पादकश्च आ० श्रीमद्विजयलावण्यसूरीश्वरः ।
(२) श्रीमद्विजयलावण्यसूरिप्रणीतो धातुरलाकरः [भाग १ थी ७]
(४)
(३) श्रीहेमचन्द्रसूरिभगवद्विरचितं धातुपारायणम् ।
श्री हैमव्याकरणसत्त्वा श्रीउणादिगणविवृत्तिः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
(६)
।। सम्पादनोपयुक्तग्रन्थसूचिः ॥
(५) आचार्य श्रीगुणरत्नसूरिविरचितः क्रियारत्नसमुच्चयः ।
바다사..
(८)
VII
श्री हेमहंसगणिविरचितो न्यायसंग्रहः ।
(७) हैमकृदन्तश्रेणिः । सम्पादिका - साध्वी श्रीअमीरत्नाश्रीजी ।
शब्दरत्नमहोदधिः १-२-३ । संकलनकर्त्ता पंन्यासप्रवरमुक्तिविजयो गणिः ।
-
Jain Education International
(९) श्रीसिद्धहेमचन्द्रशब्दानुशासनं स्वोपज्ञमध्यमवृत्त्यवचूरिभ्यामलङ्कृतम् । प्रथमो विभागः द्वितीयो विभागः ।
(१०) श्रीहेमचन्द्राचार्यरचिता अभिधानचिन्तामणिनाममाला ।
For Private & Personal Use Only
www.jainelibrary.org