SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ इदमदसोऽक्येव ||9|४ | ३ || [ इदमदसः ] इदम् च अदस् च = इदमदस्, तस्य = इदमदसः । [ अकि] अक् सप्तमी ङि । [व] एव प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [इमकैः] इदम् । कुत्सितैरल्पैरज्ञातैर्वा एभिरिमकैः । 'लोकात् ' (१।१।३) अम् विश्लेषिय | 'त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' ( ७।३।२९) अक् । तृतीया भिस् । 'आ द्वेर: ' (२।१।४१) मकारस्याऽकारः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'दो मः स्यादौ' (२।१।३९) द० म० । अनेन. ऐस् । [अमुकैः ] अस् । कुत्सितैरल्पैरज्ञातैर्वा अमीभिरमुकैः । 'लोकात् ' (१।१।३) अस् विश्लेषिया । तृतीया भिस् । ‘त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक् । 'आ द्वेरः' (२|१|४१ ) सकारस्याऽकारः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द०म० । 'मादुवर्णोऽनु' (२।१।४७) अकारस्य उकारु । अनेन ऐस् । [एभिः ] इदम् । तृतीया भिस् । 'अनक्' (२।१।३६) अ० । एद् बहुस्भोसि' (१।४।४) अ० ए० । [अमीभिः] अदस् । तृतीया भिस् । 'आ द्वेरः ' (२।१।४१ ) स०अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ‘मोऽवर्णस्य' (२।१।४५) द०म० । एद् बहुस्भोसि' (१।४।४) अ० ए० । 'बहुष्वेरीः ' (२।१।४९) ए० → ई० ।।छ। ८९ द् बहुभसि || १ |४४ ॥ [एद् बहुस्भोसि] एत् प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलोपः । धुटस्तृतीयः (२।१।७६) त० → द० । स् च भ् च = स्भौ, बहुत्वे भौ बहुभौ, बहुभौ च ओस् च = बहुस्भोस्, तस्मिन् । बह्वर्थविषयिणी स्यादिसकारादिभकारादि । = [ ए ] इदम् । सप्तमी सुप् । 'आ द्वेरः ' (२।१।४१ ) म० अ० । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । 'अनक्' (२।१।३६) इद० अ० । अनेन ए । 'नाम्यन्तस्था० (२।३।१५) स० ष० । [एषाम् ] इदम् । षष्ठी आम् । 'आ द्वेरः' (२।१।४१) म० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'अवर्णस्याऽऽमः साम्' (१।४।१५) आम्० साम्० । 'अनक्' (२1१1३६) इद० अ० । अनेन ए । 'नाम्यन्तस्था० (२।३।१५) स० ' ष० । [अमीषाम्] अदस् । षष्ठी आम् । 'आ द्वेरः' (२।१।४१) स०अ० । 'लुगस्यादेत्यपदे (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द०म० । अवर्णस्याऽऽमः साम् (१।४।१५) साम् । अनेन ए. । ' बहुष्वेरीः ' (२।१।४९) ए० ई० । 'नाम्यन्तस्था० ' (२।३।१५) स०प० । [सर्वेषाम्] सर्व । षष्ठी आम् । 'अवर्णस्याऽऽमः साम्' (१।४।१५) साम् । अनेन ए० । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० । [एभिः ] इदम् । तृतीया भिस् । 'अनक्' (२।१।३६) अ० । अनेन ए० । [एभ्यः ] इदम् । चतुर्थीबहु० भ्यस् । 'अनक्' (२1१1३६) अ० । अनेन ए. । [अग्न्योः] अग्नि । षष्ठीद्विवचनं ओस् । 'इवर्णादे० ' (१।२।२१ ) य० । । छ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy