SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रन्धनुशासने अज्ञातकर्तृका टिका । [चक्षु श्चोतलि, चक्षुश्चोतति, चक्षुः श्चोतति] चक्षुस् । प्रथमा सि अनतो लुप् (१।४।५९) सिलोपः । सो रु' (२।१।७२) स० २० (२८१) स्युत् क्षरणे' (२८२) स्तुत् । सस्य श-पी (१।३।६१) स० वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लघोरुपान्त्यस्य' ( ४।३।४) गुणः ओ । अनेन । श० । ८२ [चेत स्खलति, चेतस्स्खलति, चेतः स्खलति ] चेतस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । 'सो रुः ' (२।१।७२) स० स्खल चलने (४४८) स्खल् | वर्त० ति 'कर्त्तर्वनदृभ्यः शब्' (३॥४॥७१ ) शब् । अनेन २० ॥छ।। । [ अरोः सुपि रः] नरुः = अरुः (१।४।२३) ओ । 'एदोद्भ्यां इसि डसो रः' → र० । [गीर्षु ] ' गृत् निगरणे' (१३३५) गृ । गृणातीति- (गिरतीति) । गृ-पृ-दुर्वि-धुर्विभ्यः क्विप्' (उणा० ९४३) क्विप्प्र० । 'तां वितीर्' (४|४|११६) इर् अप्रयोगीत् (१।१।३७) क्विप्लोपः । सप्तमी सुप् । भ्वादेर्नामिनो० (२1१।६३) दीर्घः (?) ('पदान्ते' (२।१।६४) दीर्घः) | 'नाम्यन्तस्था०' (२1३1१५) स०-५० । अरोः सुपि रः ||१|३१५७ ॥ नञतू' (३।२।१२५) न० अ० । तस्य = अरो, पष्ठी इस्, 'ङित्यदिति' (१।४।३५) २० । सुप् सप्तमी ङि । र प्रथमा सि । सो रुः' (२।१।७२) स० [धूर्षु ] 'धुर्वे हिंसायाम्' (४७४) धुर्व् । धूर्वतीति । 'गृ-पृ-दुर्वि-धुर्विभ्यः क्विप्' (उणा० ९४३) क्विप्प्र० । 'राल्लुक्' ( ४।१।११० ) वलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी सुप् । 'भ्वादेर्नामिनो०' (२।१।६४) दीर्घः ( ? ) । ('पदान्ते' (२1१1६४) दीर्घः) | 'नाम्यन्तस्था० (२।३।१५) स०प० । [पयःसु पयस्सु ] पयस् । सप्तमी सुप् । 'सो रु' (२॥१॥७२) स० २० | 'शय से श प सं चा' (११३१६ ) र० → स० । ननु ‘पयःसु' इत्यादौ 'सो रुः' (२।१।७२ ) इति कृते अन्तस्थाद्वारेण रेफात् परः पत्वं कथं न प्राप्नोति ? सत्यम् - नित्यत्वात्, र पदान्ते० ' (१।३।५३) इत्यादयो भवन्ति । सप्तमी सुप् । 'अहः (२1१1७४) न० २० शप से श-य-सं वा (१३६) २० [ अहःसु, अहस्सु ] अहम् → स० ॥ छ ॥ वा. हर्पत्यादयः 119 1३ १५८ ॥ [ वाऽपत्यादयः] वा अव्यउ प्रथमा सि । अव्ययस्य' (३|२|७) सिलोपः । अहर्पति (:) आदियेषां ते = अहर्पत्यादयः प्रथमा जस् । 'जस्येवोत्' (१।४।२२ ) इ० ए० । एदैतोऽयाय' (१।२।२३) अय् 'सो रु' (२1१1७२ ) ०२० र पदान्ते विसर्गस्तयो' (१।३।५३) विसर्गः । [ अहर्पतिः, अहः पतिः, अहपतिः ] अहन् अग्रे पति । अह्नां पतिः = अहर्पतिः । प्रथमा सि । 'सो रु: ' (२।१।७२ ) स० [→ २० । अहः' (२११७४) न० २० सूत्रकार्य विकल्पेन क्रियते । [गीर्पतिः, गीःपतिः, गीपतिः] गिर् अग्रे पति । गिरां पतिः = गीर्पतिः । प्रथमा सि । सो रु: ' (२1१/७२ ) स० २० | 'पदान्ते' (२।१।६४) दीर्घः । सूत्रकार्यम् । [धूर्पतिः, धूः पतिः, धूपतिः ] धुर् अग्रे पति । धुरां पतिः → २० । 'पदान्ते' (२।१।६४) दीर्घः । सूत्रकार्यम् । Jain Education International = धूपतिः । प्रथमा सि । सो रु' (२1१1७२) स० [हे प्रचेता राजन् ! हे प्रचेतो राजन् !] चेतस् प्रपूर्व० । प्रकृष्टं चेतो वस्वाऽसी । तस्य संबोधनं क्रियते 'आमन्त्र्ये' (२।२।३२) सि । दीर्घयाय्० (१।४।४५) सिलोपः । सो रु' (२।१।७२) स० २० राजन् । 'आमन्त्र्ये' (२।२।३२) For Private & Personal Use Only 7 www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy