SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । [क करोति, कः करोति किम् । प्रथमा सि । 'किमः कस्तसादौ च' (२११४०) किम् → क आदेशः । सो रुः' (२।१।७२) २० । अग्रे 'डुकंग करणे' (८८८) । वर्त० तिव् । 'कृग् तनादेरुः' (३।४।८३) उ० । 'नामिनो गुणोऽक्डिति' (४।३।१) अर् । 'उ-श्नोः' (४।३।२) ओ । अनेन । [क खनति, कःखनति कर् पूर्ववत् । अग्रे ‘खनूग अवदारणे' (९१३) खन् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । अनेन । [क ) पचति, कः पचति कर पूर्ववत । अग्रे ‘इपचीष पाके' (८९२) पच । वर्त्तः तिव । 'कर्तर्यनदभ्यः शव' (३।४।७१) शव् । अनेन । [कार फलति, कः फलति] कर् पूर्ववत् । अग्रे पल (९८२) - ‘फल गतौ' (९८३) फल । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । अनेन. ।। छ ।। श-ष-से श-ष-सं वा ।।१३।६।। [श-ष-से] शश्च षश्च सश्च = शषसं, तस्मिन् ।। [श-ष-सं वा] शश्च पश्च सश्च = श-प-सं, प्रथमा सि । वा प्रथमा सि । [कश्शेते, कः शेते] कर् (१।३।५) सूत्रवत् । ‘शी स्वप्ने' (११०५) शी । वर्त० ते ।' 'शीङ ए: शिति' (४।३।१०४) ए । अनेन । [कष्षण्ढः, कः षण्ढः] कर् (१।३।५) सूत्रवत् । षण्ढ २ । प्रथमा सि । 'सो रुः' (२।११७२) र० । अनेन । [कस्साधुः, कः साधुः] कर् (१।३।५) सूत्रवत् । साधु २ । प्रथमा सि । 'सो रुः' (२।१७२) र० । अनेन । [गीषु] 'गृत निगरणे' (१३३५) गृ ।' गिरन्तीत्येवंशीला गिरः । 'दिद्युद् ददृद-जगज्जुहू०' (५।२।८३) क्विप्प० . तेषु । अथवा गिरन्तीति । 'गृ-प-दुर्वि-धुर्विभ्यः क्विप्' उणा० (९४३) क्विपप्र० । अप्रयोगीत्' (१।१।३७) क्विप्लोपः। 'ऋतां क्ङितीर' (४|४|११६) इ० → गिर० । सप्तमी सुप् । ‘पदान्ते' (२।१६४) गीर । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । [धूर्षु] उर्वं (४७०) - तुर्वे (४७१) - थुर्वे (४७२) - दुवै (४७३) - ‘धुर्वे हिंसायाम्' (४७४) धुर्ख । धूर्वतीति । 'गृ-प-दुर्वि-धुर्विभ्यः क्विप' (उणा० ९४३) क्विप्प० । राल्लुक' (४१1११०) वलोपः । सप्तमी सुप् । ‘पदान्ते' (२।१।६४) धूर् । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । [अद्रिः प्सातम्] अप् तृतीया भिस् । 'अपोऽद्रे' (२११४) प० → द० । अदं (१०५९) - ‘प्सांक भक्षणे' (१०६०) , प्सा । प्साति स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० । प्रथमा सि ।।छ।। च-ट-ते सद्वितीये ।।१३।७।। [च-ट-ते] चश्च टश्च तश्च = चटतं, तस्मिन् । [सद्वितीये सह द्वितीयेन वर्त्तते = सद्वितीयस्तस्मिन् । 'सहस्य सोऽन्यार्थे' (३।२।१४३) स० । [कश्चरति कर (१।३।५) सूत्रवत् । ‘चर भक्षणे च' (४१०) चर् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) १. बृहन्यास श० म० न्यासानुसंधान क्विप' (५।१।१४८) सूत्रे 'गृत् निगरणे' निगरण भोजनम्, गिरतीति गीः । बृहत्र्यासे 'क्रुत्संपदादिभ्यः विप्' (५।३।११४) सूत्रे श० म० न्यासानुसंधाने- गृत् निगरणे'-'गृश शब्दे' अतः क्विपि 'ऋतां० (४।४।११६) इतीरादेशे ‘पदान्ते' (२।१।६४) इति दीर्घ विसर्गे च गीः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy