SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । ककुम्मण्डलमित्यत्र असदधिकारानुवर्त्तनाल्लाक्षणिकत्वात् 'तौ मुमो० ' (१।३।१४ ) इत्यनेन मकारस्याऽनुस्वारो न भवति । [ हल्मात्रम् ] हल् च मात्रश्च ( हल् च तन्मात्रं च ) । [विद्मः ] 'विदक् ज्ञाने' (१०९९) विद् | वर्त्त० मस् । श्वलिट् । 'क्विप्' → ढ० । 'विरामे वा ' [श्वलियूँ इति, वलिङ्गू इति ] श्वन् अग्रे 'लिहींक् आस्वादने' (११२९) लिह् । श्वानं लेढि (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ' हो धुट्-पदान्ते' (२।१।८२) ह० (१।३।५१) ढ० ८० । अग्रे उञ् उ अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । इति अव्यउ । प्रथम सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । ४६ [ हल्मात्रम्, हल्मात्रम् ] मात्रमवधारणे । हल् च तन्मात्रं च, हल् मात्राऽस्येति वा हल्मात्रमित्यत्र लकारस्य सानुनासिको लकारः । [षण्ण् नयाः, षड्ड् नयाः ] षण्ण् नया इत्यत्र पश्चाद् द्वित्वमिति 'अदीर्घाद्० ' (१।३।३२ ) इत्यत्राऽनु इत्यधिकाराऽनुवर्त्तनादनेनाऽनुनासिके कृते द्वित्वमित्यर्थस्तेन पण्ण् नयाः ॥ छ ॥ प्रत्यये च || १ |३|२|| [प्रत्यये] 'इंण्क् गतौ' (१०७५) इ, प्रतिपूर्व० । प्रतीयते येनाऽर्थः स = प्रत्ययस्तस्मिन् 'अवर्णस्ये० ' (१।२१६) ए । [च] च अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ वाड्मयम् ] वाच् (१।३।१) सूत्रवत् । वाचां विकारोऽवयवो वा । एकस्वरात्' (६।२।४८) मयट्प्र० मय । 'च-जः क- गम्' (२।१।८६) च० क० । 'धुटस्तृतीयः ' (२।१।७६) क०ग० । अनेन कीजइ । [ षण्णाम् ] षष् । षष्ठी आम् । 'संख्यानां र्णाम्' (१।४।३३) आम्० → ड० । अनेन डस्य णत्वं कीजइ । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० [ गुडलिण्मान् ] 'लिहींक् आस्वादने' (११२९) लिहू, गुडपूर्व० । गुडं लेढीति गुडलिट् । 'क्विप्' (५।१।१४८) क्विप्प्र० । ‘अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । गुडलिहो विद्यन्ते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० । 'हो धुट्०' (२।११८२) ह०ढ० । 'धुटस्तृतीयः ' (२।१।७६) ढ०ड० । अनेन । = 'प्रत्यये च' अत्र सूत्रे किं निमित्तं "च" कृतः ? वाऽनुवृत्त्यर्थः ॥ छ ॥ ततो हश्चतुर्थः ||१|३|३ ॥ = [यज्ञः] 'यज देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजतीति यज्ञः । ' यजि- स्वपि रक्षि-यति-प्रच्छो नः' (५।३।८५) नप्र० । 'तवर्गस्य० ' (१।३।६०) न० ० । [सद्म] 'षट्टं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्टयै - ष्ठिव ष्वष्कः ' (२।३।९८) सद् । स सद्म । 'मन्' (उणा० ९११) मनूप्र० । [हश्चतुर्थः] ह् पष्ठी डस् । चतुर्णां पूरणश्चतुर्थः । 'चतुर:' ( ७।१।१६३) थट्प्र० ( २।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । प्रत्यये, सप्तम्येक० ङि Jain Education International नाम्० । 'धुटस्तृतीयः' (२।१।७६ ) ष० ० । [ततः] तद् । तस्मात्ततः । ' किमद्द्यादिसर्वाद्यवैपुल्यबहोः पित् तस् ' ( ७।२।८९) पित्तस्० । 'आ द्वेर : ' (२।१।४१ ) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । थ । प्रथमा सि । 'सो रुः ' For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy