SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य द्वितीयः पादः ।। ईदृश: । ' त्यदाद्यन्य [ई ईदृशः संसारः ] ई अव्यउ । इदं पूर्व० 'दृशृं प्रेक्षणे' ( ४९५ ) दृश् । अयमिव दृश्यते समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च' (५/१/१५२) टक्प्र० अ । 'इदं किमीत्-की' (३।२।१५३) इदं० → ई आदेशः । = [उ उत्तिष्ठ] उ अव्यउ । उद्पूर्व० स्था ( 919199 ) सूत्रवत् । पं० हि । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) तिष्ठ । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । [ओ ओश्रावय] ओ अव्यउ । ओपूर्व० 'श्रुंट् श्रवणे' (१२९६) श्रु । शृण्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । ‘नामिनोऽकलिहलेः' (४३३।५१) श्रौ । 'ओदौतोऽवाव् ' (१।२।२४) आव् । पं० हि । 'कर्त्तर्यनद्भ्यः शव्’ (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' ( ४1३19 ) गुणः ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'अतः प्रत्ययाल्लुक्' ( ४ । २ । ८५) हिलोपः । [ एहि ] आङ्पूर्व० 'इंण्क् गतौ ' (१०७५) इ । पं० हि । आ इहि = एहि । [आ उदकान्तात् ओदकान्तात् प्रियप्रोथमनुव्रजेत्] अनुपूर्व० 'व्रज गतौ ' (१३७) बज् । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'यः सप्तम्याः ' ( ४।२।१२२) या० इ० । 'अवर्णस्ये० ' (१।२।६) ए. ||छ ।। ४ ३ ओदन्तः ||१|२|३७॥ [ओदन्तः ] ओत् अन्ते यस्याऽसौ ओदन्तः । प्रथमा सि । 'सो रु' (२।१।७२ ) २० । 'रः पदान्ते विसर्गस्तयोः ' (१।३।५३) विसर्ग: । ओ चादिगणु छइ । अहो इत्यादि सर्वत्र अव्यउ । [गवीश्वरः ] गो अग्रे ईश्वरः । गवामीश्वरो [गोऽभवत् ] अगौगः सम्पद्यते । [तिरोऽभवत् ] अतिरे तिरोह ( अतिरः तिरः) सम्पद्यते इति तिरोऽभवत् । [ नमोऽकरोत् ] अनमो नमोऽकरोत् । [अदोऽभवत् ] अनदोऽदोऽभवत् । चतुर्षु उदाहरणेषु 'कृभ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । 'अप्रयोगीत्' (१।१।३७ ) चिलोपः ||छ || गवीश्वरः । 'ओदौतोऽवाव्' (१।२।२४) अबू | सौ नवेतौ ।।१।२।३८ ॥ [ सौ नवेतौ ] सि सप्तम्येक० ङि । 'ङिड' (१।४।२५ ) डौ । ' डित्यन्त्यस्वरादेः' (२।१।११४ ) इलोपः । नवा अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । इति सप्तम्येक० ङि । 'ङिड' (१।४।२५) डौ । ' डित्यन्त्यस्वरादेः' (२।१।११४) इलोपः । Jain Education Intemational [पटो ! इति, पटविति] पटु 'आमन्त्र्ये' (२।२।३२) सि । 'ह्रस्वस्य गुणः ' (१।४।४१ ) सि सउं (सिना सह ) गुणः । इति अव्यउ । अनेनाऽसन्धौ पटो ! इति, पक्षे 'ओदौतोऽवाव्' (१।२।२४) अबू ।। छ । ॐ चोञ् ||१ |२| ३९ ॥ [उँ चोञ्] ॐ अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । च- उञ् अव्यउ । [ उ इति, ऊँ इति, विति] उञ् प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । इति प्रथमा सि । 'अव्ययस्य' (३ ।२।७) सिलोपः । अनेनाऽसन्धौ “उ इति", तस्याऽपि वैकल्पिकत्वाद् ऊँ इति आदेशे "ऊँ इति", ऊँ आदेशोऽपि वैकल्पिकत्वाद् 'इवर्णादेरस्वे० ' (१।२।२१) वकारे "विति" भवति । छ || For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy