SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाsध्यायस्य प्रथमः पादः ॥ रलोपः । वा अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ जरसी] जरा । प्रथमा औ । अनेन जरस् । [जरसः] जरा । प्रथमा जस् । अनेन जरस् । [ अतिजरसी, अतिजरौ (२)] जरामतिक्रान्तौ (यौ) तौ = अतिजरसौ-अतिजरौ । प्रथमा द्वितीया औ । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वत्वं । अनेन जरस् । पक्षे 'ऐदौत् सन्ध्यक्षरै: ' (१।२।१२ ) औ. । [ अतिजरसः, अतिजराः ] जरामतिक्रान्ता ( ये ) ते । [ अतिजरसः, अतिजरान्] जरामतिक्रान्ता (ये) ते-तान् । [ अतिजरसा, अतिजरेण] जरामतिक्रान्तोऽसौ अतिजरा, तेन । [अतिजरसैः, अतिजरैः ] जरामतिक्रान्ता (ये) ते = अतिजरास्तैः । एवमग्रेऽपि एकवचन बहुवचनेषु समासो ज्ञेयः । [अतिजरः, अतिजरसम्, अतिजरम् ] जरामतिक्रान्तं यत् कुलं तत् । प्रथमा सि-द्वितीया अम् । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'क्लीबे' ( २।४।९७ ) ह्रस्वः । 'समानादमोऽतः ' (१।४।४६ ) अलोपः । [अतिजरसी, अतिजरे तिष्ठतः पश्य वा] जरामतिक्रान्तो ये कुले ते । प्रथमा द्वितीया औ । 'औरीः ' (१।४।५६ ) ई० । [अतिजरांसि, अतिजराणि तिष्ठन्ति पश्य वा ] जरामतिक्रान्तानि यानि कुलानि तानि । प्रथमा जस्-द्वितीया शस् । ‘नपुंसकस्य शिः' (१।४।५५ ) शि० इ० । अनेन विकल्पे जरस् । द्वितीयस्थाने 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । 'र-पृवर्णानो ण० ' (२|३|६३ ) णत्वम् । [जारेयः ] जरा । जराया अपत्यं = जारेयः । 'डयाप्-त्यूङ् : ' ( ६।१।७०) एयण्प्र० एय । वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७|४|१) वृ० जा । प्रथमा सि । सो रु' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ।। छ । अपोऽद् || २|१|४|| [ अपोऽद् भे] अप् षष्ठी डस् । अद् प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । भ सप्तमी ङि । 'अवर्णस्ये० ' (१।२।२६ ) ए. । [अद्भिः] अप् । तृतीया भिस् । अनेन अपस्थानेऽद् । 'सो रु: ' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३ ) विसर्गः । वत्वम् । [स्वद्भ्याम् ] शोभना आपो ययोस्तडागयोस्तौ = स्वापौ, ताभ्यां Jain Education International १३९ - = [ अत्यद्भ्याम् ] अतिशयिता आपो ययोस्तडागयोस्तौ अत्यपौ, ताभ्याम् । [ अप्सु ] अप् । सप्तमी सुप् । [अब्भक्षः] ‘भक्षण् अदने' (१७१७) भक्षू, अप्पूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । अपां भक्षयतीति । 'अच्' (५।१।४९ ) अच्प्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः ॥ छ ॥ आ रायो व्यञ्जने || २|१|५|| स्वद्भ्याम् । अनेनाऽद् । 'इवर्णादे० ' (१।२।२१ ) [आ रायो व्यञ्जने] आ प्रथमा सि 15 सूत्रत्वाल्लोपः । रै षष्ठी डस् । 'एदैतोऽयाय्' (१।२।२३) आय् । व्यञ्जन P. 5 'सो रु' (२।१।७२ ) २० । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy