SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२८ [ ऋभुक्षाः ] ऋभुक्षिन् । प्रथमा सि । 'ए' (१।४।७७) इ० दीर्घः । ' सो रु ' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [हे ऋभुक्षाः!] ऋभुक्षिन् । 'आमन्त्र्ये' (२।२।३२) सि । हे प्राग् । शेषं पूर्ववत् । [ सुमन्थाः ] शोभनो मन्थाः = सुमन्थाः । प्रथमा सि । 'थो न्थ्' (१।४।७८) न्थ् । 'ए' (१।४।७७ ) इ० आ० । अनेन नस्य आ. । [ बहुऋभुक्षाः ] ईषदून ऋभुक्षाः = बहुऋभुक्षाः । [ हे सुपथ कुल ! ] शोभनः पन्था यत्र कुले तत् = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । आ० । अनेन नस्य आ । 'समानानां ० ' (१।२1१ ) सि । 'अनतो लुप्' (१।४।५९) सिलोपः । सुपथ, तस्य संबोधनं हे सुपथि ! 'आमन्त्र्ये' (२।२।३२ ) [हे सुमथि कुल ! ] शोभनो मन्था यत्र कुले तत् = सुमथि, तस्य संबोधनं हे सुमथि ! । [पथी: ] पन्थानमिच्छति । 'अमाव्ययात्' क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'नं क्ये ' (१।१।२२) पदसंज्ञा ज्ञातव्या । 'नाम्नो नोऽनहः ' (२।१।९१) नलोपः । ' दीघश्च्चि यङ् - यक्-क्येषु च' (४।३।१०८) दीर्घः । पथीयतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'अप्रयोगीत् ' (१।१।३७ ) क्विप्लोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । प्रथमा सि । 'सो रु: ' (२1१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [मथी: ] मन्थानमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'नं क्ये' (१।१।२२) पदसंज्ञा ज्ञातव्या । ‘नाम्नो नोऽनह्नः ' (२।१।९१) नलोपः । 'दीर्घश्च्वि-यङ्- यक्-क्येषु च ' ( ४ | ३ |१०८) दीर्घः । मथीयतीति क्विप् । शेषं 'पथी' वत् । [ऋभुक्षीः] ऋभुक्षाणमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'नं क्ये ' (१।१।२२) पदसंज्ञा ज्ञातव्या । 'नाम्नो नोऽनह्नः ' (२।१।९१) नलोपः । 'दीर्घश्च्वि-यङ्- यक्-क्येषु च' (४।३।१०८) दीर्घः । ऋभुक्षीयतीति क्विप् । शेषं 'पथीः ' वत् ॥ छ ॥ एः ।।१।४।७७ ।। [ए] इ । षष्ठी डस् । 'डित्यदिति' (१।४।२३) इ० ए० । एदोद्भ्यां डसि-डसो रः ' (१।४।३५) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [सुपन्थानि वनानि (कुलानि ) ] शोभनः पन्था येषु कुलेषु तानि । प्रथमा जस् । 'नपुंसकस्य शि : ' (१।४।५५) शि० → इ० । 'थो न्थ्' (१।४।७८) न्थ् । अनेन इ० आ० । Jain Education International [ बहुमन्धानि कुलानि ] बहवो मन्थानो येषु कुलेषु तानि । [ अनुभुक्षाणि बलानि ] न विद्यते ऋभुक्षाः [ सुपन्थानौ ] शोभनौ पन्थानौ । [ परममन्थानौ ] परमौ च तौ मन्थानौ च = परममन्थानौ । [पथ्यौ ] पन्थानमिच्छतः । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'नाम्नो नोऽनह्नः ' (२1१1९१ ) नलोपः । ' दीर्घश्च्चि यङ् यक्-क्येषु च' (४।३।१०८) दीर्घः । पथीयत इति क्विप् । 'अतः' (४।३।८२) अलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । प्रथमा औ । 'योऽनेकस्वरस्य' (२।१।५६) यत्वम् । [पथ्यः] पन्थानमिच्छन्ति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'नाम्नो नोऽनह्नः ' (२।१।९१ ) इन्द्रो येषु तानि । 'अन् स्वरे' ( ३।२।१२९) अन्. । I For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy