SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२६ [ सौ] सि । सप्तमी ङि । 'ङिडौ' (१।४।२५) डौ० औ० । 'डित्यन्त्य० ' (२|१|११४ ) इलोपः । [ अनड्वान् ] अनडुह् । प्रथमा सि । अनेन नोऽन्तः । 'वाः शेषे' (१।४।८२) उ० वा० । 'दीर्घड्याव्ο' (१।४।४५) सिलोपः । ' पदस्य' (२।१।८९ ) हलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [प्रियानड्वान] अनडुह् प्रियपूर्व० । प्रिया अनड्वाहो यस्याऽसौ प्रियानड्वान् । प्रथमा सि । अनेन नोऽन्तः । 'वाः शेषे' (१।४।८२) उ० वा० । 'पदस्य' (२।१।८९) हलोपः । एकत्ववृत्तेरनडुहः 'पुमनडुन्नौ पयो-लक्ष्म्या एकत्वे' (७।३।१७३) कच् प्राप्नोति, अतो बहुत्वे विग्रहः करणम् ||छ || पुंसोः पुमन्स् ||१|४ | ७३ ॥ [पुंसोः ] पुम्सु मांडियइ । षष्ठी डस् । 'डित्यदिति' (१।४।२३) ओ. । ' एदोद्भ्यां इसि - डसो रः' (१।४।३५) २० । 'रः पदान्ते० ' (१।३।५३) विसर्ग: । 'शिङ्- हेऽनुस्वारः' (१।३।४० ) अनुस्वारः । [पुमन्स् ] पुमन्स् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [पुमान्] पुम्स् । प्रथमा सि । अनेन पुमन्स् । 'न्स्महतोः ' (१।४।८६) दीर्घत्वं । 'दीर्घड्याव् ० ' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) सलोपः । [ प्रियपुमान् ] प्रियाः पुमांसो यस्याऽसौ प्रियपुमान् । प्रथमा सि । अनेन पुमन्स् । 'न्स्महतोः ' (१।४।८६) । दीर्घत्वं । 'दीर्घयाब्० ' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) सलोपः । [प्रियपुमांस कुलानि] प्रियाः पुमांसो येषु कुलेषु तानि = प्रियपुमांसि कुलानि । प्रथमा जस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । अनेन पुमन्सादेशः । 'न्स्महतोः ' (१।४।८६) दीर्घत्वं । 'शिङ्- हेऽनुस्वारः ' (१।३।४०) अनुस्वारः । अत्रापि एकत्ववृत्तेः ‘पुमनडुन्नौ- पयो- लक्ष्म्या एकत्वे' (७।३।१७३ ) कच् प्राप्नोति, अतो बहुत्वे वृत्तिः । [ बहुपुंसी कुले] वहवः पुमांसो ययोः ते । औ । 'औरी' (१।४।५६) ई० । = [प्रियपुंसितरा, प्रियपुंस्तरा, प्रियपुंसीतरा ] प्रियाः पुमांसो यस्याः सा = प्रियपुंसी । 'अधातूदृदित: ' (२।४।२) डीप्र० → ई० । इयं पुंसी- इयं पुंसी, इयमनयोर्मध्ये प्रियपुंसी [ प्रकृष्टा पुंसी ] • प्रियपुंसीतरा । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरपुप्र० → तर । 'आत्' (२।४।१८) आप् । 'ऋदुदित्-तर-तम-रूप-कल्प-बुव-चेलड्- गोत्र मत हते वा ह्रस्वश्च' ( ३।२१६३) ह्रस्वः । द्वितीये पुंवद्भावश्च सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । । छ || ओत औ ||१|४|७४ ॥ [ओत औ] ओत् । षष्ठी इस् । औ । प्रथमा सि । सूत्रत्वात् ------- 1 [गौः ] गो । प्रथमा सि । अनेन औ । 'सो रु' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [गावt] गो । प्रथमा औ । अनेन औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [ द्यौः ] द्यो । प्रथमा सि । अनेन औ । 'सो रु' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [द्यावौ ] द्यो । प्रथमा औ । अनेन औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [ लौ: ] लुनातीति लौ: । 'मन् वन्- क्वनिप् विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत्' (१।१।३७) विच् लोपः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । प्रथमा सि । अनेन औ । [ अतिगौः ] गामतिक्रान्तोऽसी । [प्रियद्याव] प्रिया द्यौर्ययोस्तौ = प्रियद्यावी । 'परतः स्त्री पुम्वत् ० ' ( ३।२।४९ ) पुम्वत् । अनेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy