SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ।। [ एकतरं तिष्ठति ] अयमेको अयमेकः, अयमनयोर्मध्ये एकः = एकतरः । 'वैकाद् द्वयोर्निर्धार्ये इतर : ' ( ७|३|५२ ) इतरप्र० अतर । 'डित्यन्त्यस्वरादेः ' (२1१।११४) अन्त्यस्वरादिलोपः । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६ ) अलोपः । तौ मुमो० ' (१।३।१४ ) अनुस्वारः । [ एकतरं पश्य ] सर्वं 'एकतरं तिष्ठति' वत्, नवरं सि स्थाने अम् । [प्रियान्यम् ] प्रियोऽन्यो यत्र कुले तत् । [ अत्यन्यं कुलम् ] अन्यदतिक्रान्तं यत् कुलं तत् । [ परमान्यत् तिष्ठति ] परमं च तत् अन्यच्च = परमान्यत् । [ परमान्यत् पश्य ] परमं च तत् अन्यच्च = परमान्यत् । [ अनन्यत्] न अन्यत् अनन्यत् ||४|| = अनतो लुप् ||9|४|५९ ॥ [ अनतो] न अत् = अनत्, 'अन् स्वरे' (३।२।१२९ ) अन् | तस्य = अनतः पष्ठी इस् । [लुप् ] लुप् । प्रथमा सि । दीर्घयाव्०' (१।४।४५) सिलोपः । प्रथमा सि प्रथमा सि [कर्तृ तिष्ठति पश्य वा] कर्तृ [ पयः तिष्ठति पश्य वा] पयस् (१1३149) विसर्गः ||8|| - द्वितीया अम् वा अनेन । द्वितीया अम् वा - Jain Education International ११९ अनेन । 'सो रु' (२३११७२ ) २० र पदान्ते० ' जरसो वा ||१|४|६० ॥ [ अतिजरः अतिजरसं कुलं तिष्ठति पश्य वा ] जरा अतिपूर्व० । जरामतिक्रान्तं यत् कुलं तत् = अतिजरः अतिजरसम् । 'क्लीवे' (२।४।९७) स्वत्वं । प्रधमा सि द्वितीया अम् वा । अतः स्यमोऽम्' (१।४।५७) सि-अम्० अम् । 'जराया जरस् वा' (२1१1३) जरा० जरस् । अनेन ॥ छ ॥ नामिनो लुग् वा ||१|४२६१ ।। वा अव्यउ प्रथमा सि । [नामिनः ] नामिन् षष्ठी स् । [लुग् वा] लुक् । प्रथमा सि । [हे वारे ! हे वारि!] हे वारि 'आमन्त्र्ये' (२१२।३२) सि । अनेन लुक् । ह्रस्वस्य गुणः' (१।४।४१) गुणः | लुप्-लोपोऽदर्शनं भवति, लुप् (क) स्थानिय जाणेवउ, तर ह्रस्वस्य गुणो भवति । पक्षे अनतो लुप् (१।४।५९) लुप् । [हे पो !, हे त्रपु !] हे त्रपु ! | 'आमन्त्र्ये' (२।२।३२) सि । अनेन लुक् । 'ह्रस्वस्य गुणः ' (१।४।४१ ) गुणः । पक्षे अनतो लुप् (१।४।५९) लुप् । [हे कर्तः !, हे कर्तृ !] हे कर्तृ । 'आमन्त्र्ये' (२।२।३२) सि । अनेन लुक् । 'ह्रस्वस्य गुणः ' (१।४।४१ ) गुणः । पक्षे 'अनतो लुप्' (१।४।५९) लुप् । = [प्रियति प्रियत्रि कुलं तिष्ठति पश्य वा ] त्रि प्रियापूर्व० प्रियास्तिस्रो यस्य कुलस्य तत् प्रियतिसृ प्रियत्रि कुलं । 'परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुंवद्भावः । प्रथमा सि द्वि० अम् । अनेन लुक् तस्य स्थानिवद्भावात् 'त्रि- चतुरस्तिसृ- चतसृ P. 5 द्वयोर्मध्ये प्रकृष्टं एकं = एकतरम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy