SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ लीयइ । 'ताभ्यां वाऽऽप् डित् ' (२।४।१५) डिद् आप्प्र० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । तेन = वहुराजया, तृतीया टा । अनेन ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ बहुराजयो : ] बहु- राजन् । बहवो राजानो ययोस्ते बहुराजे | 'नाम्नः प्राग् बहुर्वा' (७|३|१२) बहु पूर्वं हिंया लीयइ । 'ताभ्यां वाऽऽप् डित् ' (२।४।१५) डिद् आप्प्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । तयोर्बहुराजयोः, सप्तमी ओस् । अनेन ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ कारीषगन्ध्यया ] कारीषगन्ध्या (१।४।१७) सूत्रवत् ज्ञेया, तया । [कारीषगन्ध्ययोः ] कारीषगन्ध्या (१।४।१७ ) सूत्रवत् ज्ञेया, तयोः । [कीलालपा ब्राह्मणेन] 'पां पाने' (२) पा, कीलालपूर्व० । कीलालं = मद्यं पिबतीति कीलालपाः । मन्-वन्-क्वनिप्विच्०' (५।१।१४७) विच् । तेन तृतीया टा । 'लुगाऽऽतोऽनापः' (२।१।१०७ ) आलोपः । [ बहुखट्वेन पुरुषेण] बहुव्यः खट्वा यस्याऽसौ बहुखट्व ( : ) । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४१९६ ) ह्रस्वस्तेन, तृतीया टा ॥छ । = [ बहुराजे २ नगर्यो] बहवो राजानो ययोस्ते 'ताभ्यां वाऽऽप् डित्' (२।४।१५) डाप्प० [औता] औत् तृतीया टा. । [माले तिष्ठतः ] माला । प्रथमा द्वि० औ । अनेन ए । 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सोऽष्टयै- ष्ठिव-ष्वष्कः ' (२।३।९८) स्था. । 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' (न्याय. १।२९) स्था । वर्त्त० तस् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् । ‘श्रौति - कृवु-धिवु०' (४।२।१०८) तिष्ठ आदेशः । ९७ औता ||१।४।२० ॥ [कीलालपी पुरुषी ] कीलालं पिवतः इति कीलालपौ । 'मन् वन्-क्वनिप् विच् क्वचित्' (५।१।१४७) विप्र० । प्रथम औ । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः । Jain Education International बहुराजे । 'नाम्नः प्राग् बहुर्वा' (७|३|१२) बहु पूर्वं हिंया लीयइ. । आ । औ । अनेन ए । [बहुखट्वौ पुरुषौ ] बह्व्यः खट्वा ययोस्तौ बहुखट्वौ । ' गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४१९६ ) ह्रस्वः । प्रथमा औ ॥छ || = इदुतोऽस्त्रेदूत् || १ |४ |२१ ॥ [इदुतः] इत्-उत् । इच्च उच्च = इदुत्, तस्य = इदुतः, षष्ठी डस् । 'धुटस्तृतीयः' (२।१।७६) त० → द० । [अस्त्रेरीदूत्] न स्त्री अस्त्री, तस्याः । ‘गोश्चान्ते० ' (२।४।९६) ह्रस्वः । षष्ठी डस् । ' ङित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां ङसि - डसो र: ' (१।४।३५) २० । ईच्च ऊच्च = इर्दूत् । प्रथमा सि । ‘अनतो लुप्' (१।४।५९) सिलोपः । 'धुटस्तृतीयः ' (२।१।७६) त० द० । 'विरामे वा' (१।३।५१) ५० त० । [मुनी तिष्ठतः पश्य वा ] मुनि प्रथमा द्वि० औ । अनेन । [ साधू तिष्ठतः पश्य वा ] साधु प्रथमा द्वि० औ । अनेन । [ सख्यौ ] सखि । सप्तमी ङि । 'केवलसखिपतेरौ ' (१।४।२६) ङिऔ । [पत्यौ] पति । सप्तमी ङि । 'केवलसखिपतेरौ ' (१।४।२६) ङिऔ । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy