SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ॥ यतमस्मै । [ततरस्मै] द्वयोर्मध्ये प्रकृष्टः सः = ततरः । 'यत्-तत्-किमन्यात्' (७।३।५३) डतरप्र० → अतर । तस्मै = ततरस्मै । __ [ततमस्मै वहूनां मध्ये प्रकृष्टः सः = ततमः । 'बहूनां प्रश्ने डतमश्च वा' (७।३।५४) इतमप्र० → अतम । तस्मै = ततमस्मै । [युवकाभ्याम्] युष्मद् लिख्यते । कुत्सिताभ्यां अन्यताभ्यां युवाभ्यां = युवकाभ्यां । 'लोकात्' (१1१1३) अद् अग्रे विश्लेषियइ. । 'युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् । तृतीया भ्याम् । 'आ द्वेरः' (२।१४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मन्तस्य युवाऽऽवौ द्वयोः' (२।१।१०) युवादेशः । 'युष्मदस्मदोः' (२।१।६) द० → आ० । [युष्मादृशः] युष्मद् 'दृशुं प्रेक्षणे' (४९५) दृश् । युष्मानिव दृश्यते = युष्मादृशः । 'त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च' (५।११५२) टक्प्र० । 'अन्य-त्यदादेराः' (३।२।१५२) आ० । [भवकान] कुत्सितोऽन्यतो वा भवान् = भवकान् । 'लोकात्' (१1१३) अत् विश्लेषियइ । 'त्यादि-सर्वाद: स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक् । [भवादृशः] भवत् 'दृशुं प्रेक्षणे' (४९५) दृश् । भवानिव दृश्यते = भवादृशः । 'त्यदाद्यन्य-समानादुपमाना।' (५।१।१५२) टक्प० । 'अन्य-त्यदादेराः' (३।२।१५२) आ. । [भवद्रयङ्] भवत् 'अञ्चू गतौ च' (१०५) अञ्च् । भवन्तमश्चतीति । 'क्विप्' (५1१1१४८) क्विपप्र० । 'सर्वादिविष्वग्-देवाड्डदि: क्व्यचौ' (३।२।१२२) डदिरागमः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लोपः । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । प्रथमा सि । 'अचः' (१।४।६९) नोऽन्तः । 'दीर्घड्याब' (१।४।४५) सिलोपः । ‘पदस्य' (२११८९) चलोपः । [त्र्यन्याय] त्रीण्यन्यान्यस्याऽसौ = त्र्यन्यस्तस्मै = त्र्यन्याय ।।छ।। सि-ङसो रः' (१।४।३५) र० । 'रः : स्मिन् ।।१।४८॥ [8] डि | षष्ठी डस् । 'डित्यदिति' (१।४।२३) इ० → ए० । 'एदोद्भ्यां पदान्ते०' (१।३।५३) विसर्गः । [स्मिन] स्मिन् । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । [सर्वस्मिन] सर्व । सप्तमी ङि । अनेन स्मिन् । [प्रियस] प्रियाः सर्वे यस्याऽसौ = प्रियसर्वस्तस्मिन् । [अतिविश्वे] विश्वमतिक्रान्तोऽसौ = अतिविश्वस्तस्मिन् ।छ।। जस इः ।।१।४।९।। [जस इ.] जस् । षष्ठी डस् । 'सो रुः' (२११७२) स० → र० । 'रोर्यः' (१।३।२६) र० → य० । 'स्वरे वा' (१।३।२४) यलोपः । इ । प्रथमा सि । 'सो रुः' (२१७२) स० → र० । 'र: पदान्ते०' (१३५३) विसर्गः । [सर्वे] सर्व । प्रथमा जस् । अनेन इ । 'अवर्णस्ये०' (११२।६) ए. । [प्रियसर्वाः पुमांसः] प्रियाः सर्वे येषां ते = प्रियसर्वाः ।छ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy