SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ३३३ ७३] प्रवचनसारः अथ मोक्षतत्त्वसाधनतत्त्वमुद्धाटयति सम्मं विदिदपदत्था चत्ता उवहिं बहित्थमज्झत्थं । विसयेसु णावसत्ता जे ते शुद्ध त्ति णिदिवा ॥ ७३ ॥ सम्यग्विदितपदार्थास्त्यक्त्वोपधि बहिस्थमध्यस्थम् । विषयेषु नावसक्ता ये ते शुद्धा इति निर्दिष्टाः ॥ ७३ ॥ अनेकान्तकलितसकलज्ञाज्ञेयतत्त्वयथावस्थितस्वरूपपाण्डित्यशौण्डाः सन्तः समस्तबहिरङ्गान्तरङ्गसंगसंगतिपरित्यागविविक्तान्तश्चकचकायमानानन्तशक्तिचैतन्यभास्वरात्मतत्त्वस्वरूपाः स्वरूपगुप्तसुषुप्तकल्पान्तस्तत्त्वत्तितया विषयेषु मनागप्यासक्तिमनासादयन्तः समस्तानुभाववन्तो भगवन्तः शुद्धा एवासंसारघटितविकटकर्मकवाटविघटनपटीयसाध्यवसायेन प्रकटीक्रियमाणावदानावमोक्षतत्त्वसाधनतत्त्वमवबुध्यताम् ॥ ७३ ॥ ॥ ७२ ॥ अथ मोक्षकारणमाख्याति-सम्मं विदिदपदत्था संशयविपर्ययानध्यवसायरहितानन्तज्ञानादिस्वभावनिजपरमात्मपदार्थप्रभृतिसमस्तवस्तुविचारचतुरचित्तचातुर्यप्रकाशमानसातिशयपरमविवेकज्योतिषा सम्यग्विदितपदार्थाः । पुनरपि किंरूपाः । विसयेसु णावसत्ता पञ्चेन्द्रियविषयाधीनरहितत्वेन निजात्मत्तत्वभावनारूपपरमसमाधिसंजातपरमानन्दैकलक्षणसुखसुधारसास्वादानुभवनफलेन विषयेषु मनागप्यनासक्ताः । किं कृत्वा । पूर्व स्वस्वरूपपरिग्रहं स्वीकारं कृत्वा चत्ता त्यक्त्वा । कम् । उपहिं उपधिं परिग्रहम् । किविशिष्टम् । बहित्थमज्झत्थं बहिस्थं क्षेत्राद्यनेकविधं मध्यस्थं मिथ्यात्वादिचतुर्दशभेदभिन्नम् । जे एवंगुणविशिष्टाः ये महात्मानः ते मुद्ध त्ति णिदिवा ते शुद्धात्मानः शुद्धोपयोगिनः सिद्धयन्ति इति निर्दिष्टाः कथिताः । अनेन व्याख्यानेन विमुक्तं भवति-इत्थंभूताः परमयोगिन एवाभेदेन मोक्षमार्गा इत्यवबोद्धव्याः ॥ ७३ ॥ अथ शुद्धोपयोगलक्षणमोक्षमार्ग सर्वमनोरथस्थानत्वेन प्रदर्शयति-भणियं भणितम् । तत्त्व जानो, अन्य मोक्ष नहीं । जो परद्रव्यसे मुक्त हुआ स्वरूपमें लीन है, वही जीव मुक्त है ॥७२॥ आगे मोक्षतत्वका साधनतत्त्व दिखलाते हैं-[ये] जो जीव[सम्यग् यथार्थ [विदितपदार्थाः] समस्त तत्त्वोंको जानते हैं, तथा [बहिस्थमध्यस्थं ] बाह्य और अंतरंग रागादि [उपधि] परिग्रहको [त्यक्त्वा ] छोड़कर [विषयेषु] पाँच इन्द्रियोंके स्पर्शादि विषयोंमें [न अवसक्ताः ] लीन नहीं हैं [ते] वे, जीव [शुद्धाः ] निर्मल भगवन्त मोक्षतत्वके साधन हैं, [इति] ऐसे [निर्दिष्टाः] कहे गये हैं। भावार्थ-जो अनेकान्तपने सहित सकल ज्ञेय ज्ञायक तत्त्वोंके यथार्थ जाननेमें प्रवीण हैं, समस्त बाह्य अंतर परिग्रहको त्यागकर दैदीप्यमान हुए हैं, अनंत ज्ञानशक्तिकर विराजमान आत्मतत्त्व जिनके घटमें है, इन्द्रियोंके विषयोंमें किसी समय भी आसक्त नहीं होते, स्वरूपमें ऐसे लीन हैं, कि मानों सुखसे सोरहे हैं, इसलिये विषयोंसे रहित हैं, संसारमें लगे कर्मरूप किवाड़ोंके उघाड़नेको जिन्होंसे अपनी शक्ति प्रगट की है, और महाप्रभाव सहित हैं, ऐसे शुद्धजीव हैं, वे ही मोक्षतत्त्वके साधक जानने चाहिये ।। ७३ ॥ आगे मोक्षतत्त्वका साधनतत्त्व सर्व मनोवाञ्छित अर्थाका स्थान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy