SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ३३० कुन्दकुन्दविरचितः [अ० ३, गा० ७०___ यतः परिणामस्वभावखेनात्मनः सप्ताचि संगतं तोयमिवावश्यं भाविविकारखाल्लौकिकसंगात्संयतोऽप्यसंयत एव स्यात् । ततो दुःखमोक्षार्थिना गुणैः समोऽधिको वा श्रमणः श्रमणेन नित्यमेवाधिवसनीयः तथास्य शीतापवरककोणनिहितशीततोयवत्समगुणसंगाद्गुणरक्षा शीततरतुहिनशर्करासंपृक्तशीततोयवत् गुणाधिकसंगात् गुणवृद्धिः ॥ ७० ॥ इत्यध्यास्य शुभोपयोगजनितां कांचित्पत्तिं यतिः सम्यक् संयमसौष्ठवेन परमां क्रामनिवृत्ति क्रमात् । हेलाक्रान्तसमस्तवस्तुविसरप्रस्ताररम्योदयां । ज्ञानानन्दमयी दशामनुभववेकान्ततः शाश्वतीम् ।। इति शुभोपयोगप्रज्ञापनम् । अथ पञ्चरत्नम् । तन्त्रस्यास्य शिखण्डिमण्डनमिव प्रद्योतयत्सर्वतो द्वैतीयीकमथाहतो भगवतः संक्षेपतः शासनम् । वसद अधिवसतु तिष्ठतु । स कः कर्ता । समणो श्रमणः । क । तम्हि तस्मिन्नधिकरणभूते णिचं नित्यं सर्वकालम् । तस्मिन्कुत्र । समणं श्रमणे लक्षणवशादधिकरणे कर्म पठ्यते । कथंभूते श्रमणे । समं समे समाने । कस्मात् । गुणादो बाह्याभ्यन्तररत्नत्रयलक्षणगुणात् । पुनरपि कथंभूते । अहियं वा स्वस्मादधिके वा । कैः । गुणेहिं मूलोत्तरगुणैः । यदि किम् । इच्छदि जदि इच्छति वाञ्छति यदि चेत् । कम् । दुक्खपरिमोक्खं स्वात्मोत्थसुखविलक्षणानां नारकादिदुःखानां मोक्षं दुःखपरिमोक्षमिति । अथ विस्तरः-यथाग्निसंयोगाजलस्य शीतलगुणविनाशो भवति तथा व्यावहारिकजनसंसर्गात्संयतस्य संयमगुणविनाशो भवतीति ज्ञात्वा तपोधनः कर्ता समगुणं गुणाधिकं वा तपोधनमाश्रयति तदास्य तपोधनत्य यथा शीतलभाजनसहितशीतलजलस्य शीतलगुणरक्षा भवति तथा समगुणसंसर्गाद्गुणरक्षा भवति । यथा च तस्यैव जलस्य कर्पूरशर्करादिशीतलद्रव्यनिक्षेपे कृते सति शीतलगुणवृद्धिर्भवति तथा निश्चयऐसा दिखलाते हैं-[तस्मात् ] इस कारणसे, अर्थात् आगके सम्बंधसे जलकी तरह, मुनि भी लौकिककी कुसंगतिसे असंयमी हो जाता है । इससे कुसंगतिको त्यागकर [श्रमणः ] उत्तम मुनि [ यदि] जो [दुःखपरिमोक्षं] दुःखसे मुक्त हुआ (छूटना) [इच्छति ] चाहता है, तो [गुणात् समं] गुणोंसे अपने समान [वा] अथवा [गुणैः अधिकं] गुणोंमें अपनेसे अधिककी [श्रमणम् ] श्रमणको [तत्र ] इन दोनोंकी संगतिमें [ अधिवसतु] निवास करना चाहिये । भावार्थ-जो मोक्षाभिलाषी मुनि हैं, उसको चाहिये, कि या तो गुणोंमें अपने समान हों, या अधिक हों, ऐसे दोनोंकी संगति करें, अन्यकी न करें। जैसे शीतल घरके कोनेमें शीतल जलके रखनेसे शीतल गुणकी रक्षा होती है, वह जल अति शीतल हो जाता है, वरफ मिश्रीकी संगतिसे और भी अधिक शीतल हो जाता है, उसी तरह गुणाधिक पुरुषकी संगतिसे गुण बढ़ते हैं, इसलिये सत्संगति करना योग्य है । मुनिको चाहिये, कि पहली अवस्थामें तो पूर्व कही हुई शुभोपयोगसे उत्पन्न प्रवृत्तिको स्वीकार करे, पीछे क्रमसे संयमकी Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy